________________
२६८
बृहत्कल्प-छेदसूत्रम् -३-५/१४४ मेहुणपडिसेवणप्पत्ते आवाइ चाउम्मासियं परिहारहाणं अनुग्घाइयं।
मू. (१४५) देवी य पुरिसरूवं विउव्वित्ता निग्गंथिं पडिगाहेजा, तं च निग्गंथी साइजेजा, मेहुणपडिसेवणपत्ता आवाइ चाउम्मासियं अनुग्घाइयं ।।
मू. (१४६) देवे य पुरिसरूवं विउब्वित्ता निग्गंधि पडिगाहिज्जा, तं च निग्गंधी साइजिज्जा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं अनुग्घाइयं ।।
वृ-अथास्य सूत्रचतुष्टयस्य कः सम्बन्धः? इत्याह[भा.५६८२] पाएण होति विजणा, गुज्झगसंसेविया य तणपुंजा।
होज मिह संपयोगो, तेसुय अह पंचमे जोगो ।। पृ-प्रायेण तृणपुजाः 'विजनाः' जनसम्पातरहिताः गुह्यकैश्च-व्यन्तरैः सेविताः-अधिष्ठिता भवन्ति, ततस्तेषु तिष्ठतां तैः सह मिथः सम्प्रयोगोऽपि भवेत, अत इदं सूत्रमारभ्यते।
'अर्थ' एष पञ्चमोद्देशके आधसूत्रचतुष्टयस्य सम्बन्धः ॥ [भा.५६८३] अवि यतिरिओवसग्गा, तत्युदिया आयवेयणिजाय।
. इमिगा उहंति दिव्वा, ते पडिलोमा इमे इयरे ॥ वृ-'अपि च' इति सम्बन्धस्य प्रकारान्तराभ्युम्चये। 'तत्र' इति अनन्तरसूत्रे 'तिर्यगुपसर्गा' व्यालादिकृताः ‘आत्मसंवेदनीयाश्च वातेन कटीग्रहणादयः 'उदिताः' भणिताः, एतेषुप्रस्तुतसूत्रेषु दिव्या उपसर्गा उच्यन्ते । उपसर्गाश्च द्विधा- प्रतिलोमाः' प्रतिकूलाः 'इतरे च' अनुकूलाः । तत्र प्रतिकूलाः पूर्वसूत्रोक्ताः, इहानुकूला भण्यन्ते॥ [भा.५६८४] अहवा आयावाओ, चउत्थचरिमम्मिपवयणे चेव ।
इमओ बंभावाओ, तस्स उभंगम्मि कि सेसं ॥ वृ-अथवा चतुर्थोद्देशकचरमसूत्रे आत्मापायः प्रवचनापायाश्चोक्तः, अयं पुनः प्रस्तुतसूत्रेषु ब्रह्मवतापाय उच्यते।तस्य हि भङ्गेकिंनामशेषमभग्नम् ? अतस्तद्भङ्गोमाभूदितिप्रकृतसूत्रारम्भः। अथवा चतुर्थेन प्रकारेण सम्बन्धः, तमेवाह[भा.५६८५] सरिसाहिकारियं वा, इमंचउत्यस्स पढमसुत्तेणं ।
अन्नहिगारम्मि वि पत्थुतम्मि अत्रं पि इच्छंति॥ वृ-अथवा इदं सूत्रं चतुर्थोद्देशकस्य 'प्रथमसूत्रेण "तओअनुग्धाइया पन्नत्ता" इत्यादिरूपेण समं सध्शाधिकारिकम्, तत्राप्यनुद्धातिकाधिकार उक्त इहापि स एवाभिधीयत इति भावः । आह-चतुर्थप्रथमसूत्रानन्तरमपराणिभूयांसि सूत्राणि गतानितेषुचापरापरेऽधिकारास्ततः कथमयं सम्बन्धो घटते? इत्याह-अन्यस्मिन्नधिकारे प्रस्तुतेऽप अन्यमधिकारमिच्छन्ति सूरयः ।
तथा चात्र दृष्टान्तः[भा.५६८६] जह जाइरूवधातुं, खणमाणो लभिज्ज उत्तमंवयरं ।
तंगिण्हइ न य दोसं, वयंति तहियं इमं पेवं ॥ वृ-यथाजातरूपं-सुवर्णं तस्य धातुंखनमानोयदि उत्तमवजं लभेत ततस्तंगृह्णातिन च तस्य वज्रं गृह्णतः कमपि दोषं वदन्ति । एवम् ‘इदमपि' प्रस्तुतमपराधिकारे प्रस्तुतेऽपराधिकारग्रहण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org