________________
उद्देशक : ४, मूलं - १३४, [भा. ५५३४]
भवेत्, अतस्त्रयाणामपि रक्षणार्थं सर्वत्र समानि तृणानि कर्तव्यानि ॥ [मा. ५५३५ ] जत्थय नत्थि तिणाई, चुन्नेहिं तत्थ केसरेहिं वा । कायव्वोऽत्थ ककारी, हेट्ठ तकारं च बंधेज्जा ।।
वृ-यत्र तृणानि न सन्ति तत्र चूर्णैर्वा नागरकेशरैर्वाऽव्यवच्छिन्नया धारया ककारः कर्तव्यः तस्याधस्तात् तकारं च बध्नीयात् क्त इत्यर्थः । चूर्णानां केशराणां चाभावे प्रलेपकादिभिरपि क्रियते ॥ अथोपकरणद्वारमाह
[भा. ५५३६ ] चिंधट्ठा उवगरणं, दोसा तु भवे अचिंधकरणम्मि । मिच्छत सो व राया, कुणति गामाण वहकरणं ॥
वृ- परिष्ठाप्यमाने चिह्नार्थं यथाजातमुपकरणं पार्श्वे स्थापनीयम् । तद्यथा-रजोहरणं मुखपोतिका चोलपट्टकः । यदि एतद् न स्थापयन्ति ततश्चतुर्गुरु । आज्ञादयश्च दोषाः चिह्नस्याकरणे भवन्ति । 'सवा' कालगतो मिध्यात्वं गच्छेत् । राजा वा जनपरम्परया तं ज्ञात्वा 'कश्चिद् मनुष्योऽमीभिरपद्रावितः' इति बुध्या कुपितः प्रत्यासन्नवर्तिनां द्वित्र्यादीनां ग्रामाणां वधं कुर्यात् ।।
अथैतदेव भावयति
[भा. ५५३७] उवगरणमहाजाते, अकरणे उज्जेनिभिक्खुदिट्टंतो। लिंगं अपेच्छमाणो, काले वइरं तु पाडेत्ति ॥
वृ-यथाजतभुपकरणं यदि तस्य पार्श्वेन कुर्वन्ति ततोऽसौ देवलोकगतः प्रयुक्तावधि 'अहमनेन गृहलिङ्गेन परलिङ्गेन वा देवो जातः' इति मिथ्यात्वं गच्छेत्। उज्जयिनीभिक्षुध्ष्टान्तश्चात्र भवति, स चावश्यकटीकातो मन्तव्यः । यस्य वा ग्रामस्य पार्श्वे परिष्ठापितः तत्र तत्पार्श्वे लिङ्गमपश्यन् 1 लोको राजानं विज्ञपयेत् । सच 'केनाप्यपद्रावितोऽयम्' इति मत्वा कालेन प्रतिवैरं पातयति, वैरं निर्यातयतीति भावः ॥ कायोत्सर्गद्वारमाह
[ भा. ५५३८ ]
२३७
उड्डाणाई दोसा, हवंति तत्थव काउसग्गम्मि । आगमुवस्सयं गुरुसमीव अविहीय उस्सग्गो ||
वृ- 'तत्रैव' परिष्ठापनभूमिकायां कायोत्सर्गे क्रियमाणे उत्थानादयो दोषा भवन्ति, अत उपाश्रयमागम्य गुरुसमीपेऽ विधिपरिष्ठायनिकायाः कायोत्सर्ग कर्तव्यः ।। प्रादक्षिण्यद्वारमाह[मा. ५५३९] जो जहियं सो तत्तो, नियत्तइ पयाहिणं न कायव्वं ।
उट्ठाणादी दोसा, विराधना बाल-वुड्डाणं ॥
वृ• शवं परिष्ठाप्य यो यत्र भवति स ततो निवर्तते, प्रादक्षिण्यं न कर्तव्यम् । यदि कुर्वन्ति तत उत्थानादयो दोषा बाल-वृद्धानां च विराधना भवति ।। अथाभ्युत्थानद्वारमाह
[ भा. ५५४०] जइ पुन अनीनिओ वा, नीनितो विविंचिओ वा वि । उद्वेज समाइट्ठो, तत्थ इमा मग्गणा होति ॥
वृ- यदि पुनः स कालगतोऽनिष्काशितो वा निष्काश्यमानो वा 'विविक्तो वा' परिष्ठापितो व्यन्तरसमाविष्ट उत्तिष्ठेत् ततस्तत्रेयं मार्गणा भवति ॥
[भा. ५५४१]
Jain Education International
वसहि निवेसन साही, गाममज्झे य गामदारे य । अंतर उज्जानंतर, निसीहिया उट्ठितै वोच्छं ।।
For Private & Personal Use Only
www.jainelibrary.org