________________
उद्देशक ४, मूलं- १३२, [भा. ५४९२ ]
२२९
कम्पइ आयरिय- उवज्झायतं अनिक्खिवित्ता अन्नं आयरिय-उवज्झायं उद्दिसावित्तए; कम्पइ से आयरिय-उवज्झायतं निक्खिवित्ता अन्नं आयरिय-उवज्झायं उद्दिसावित्तए नो से कप्पति अनापुच्छिता आयरियं वा जाव गणावच्छेइयं वा अन्नं आयरिय- उवज्झायंउद्दिसावित्तए: कष्पति से आपुच्छित्ता आयरियं वा जाव गणावच्छेइयं वा अनं आयरिय-उवज्झायं उद्दिसावित्तए । ते य से वितरंति एवं से कप्पति जाव उद्दिसावित्तए; ते य से नो वियरंति एवं से नो कप्पइ जाव उद्दिसावित्तए । नो से कप्पइ तेसिं कारणं अदीवित्ता अन्नं आयरिय-उवज्झायं उद्दिसावित्तए; कप्पर से तेसिं कारणं दीवित्ता जाव उद्दिसावित्तए ।
वृ- सूत्रद्वयस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्
[ मा. ५४९२ / २] निक्खिविय वयंति दुवे, भिक्खू किं दानि निक्खिवत् ।
वृ- "निक्खिविय चयंति दुवे" इत्यादि पश्चार्द्धम् । 'द्वी' गणावच्छेदिक आचार्योपाध्यायश्च यथाक्रमं गणावच्छेदिकत्वमाचार्योपाध्यायत्वं च निक्षिप्य व्रजतः । यस्तु भिक्षु स किमिदानीं निक्षिपतु ? गणाभावाद् न किमपि तस्य निक्षेपणीयमस्ति, अत एव सूत्रे तस्य निक्षेपणं नोक्तमिति भावः ॥ अथ गमावच्छेदिका - SSचार्ययोर्गणनिक्षेपणे विधिमाह
[ भा. ५४९३ ]
दुण्हऽट्ठाए दुण्ह वि, निक्खिवणं होइ उज्जमंतेसु ।
सीअंतेसु अ सगणो, वच्चइ मा ते विनासिज्जा ।।
वृ- 'द्वयोः ' ज्ञान-दर्शनयोरर्थाय गच्छतो: 'द्वयोरपि' गणावच्छेदिका -ऽऽचार्ययोः स्वगणस्य निक्षेपणं ये 'उद्यच्छन्तः' संविग्ना आचार्यास्तेषु भवति । अथ सीदन्तस्ते ततः 'सगणः ' स्वगणं गृहीत्वा व्रजति न पुनस्तेषामन्तिकेनिक्षिपति । कुतः ? इत्याह-मा 'ते' शिष्यास्तत्र मुक्ता विनश्येयुः ॥ इदमेव भावयति
[ भा. ५४९४ ] वत्तम्पि जो गमो खलु, गणवच्छे सो गमो उ आयरिए । निक्खिवणे तम्मि चत्ता, जमुद्दिसे तम्मि ते पच्छा ॥
वृ- यो गम उभयव्यक्ते भिक्षावुक्तः स एव गणावच्छेदिके आचार्ये च मन्तव्यः । नवरम्गणनिक्षेपं कृत्वा ती आत्मद्वितीयौ आत्मतृतीयौ वा व्रजतः । तत्र स्वगच्छ एव यः संविग्नो गीतार्थ आचार्यादिस्तत्रात्मीयसाधून् निक्षिपति । अथासंविग्नस्य पार्श्वे निक्षिपति ततः ते साधवः परित्यक्ता मन्तव्याः, तस्माद् न निक्षेपणीयाः किन्तु येन तेन प्रकारेणात्मना सह नेतव्याः । ततो यमाचार्यं स गणावच्छेदिक आचार्यो वा उद्दिशति तस्मिन् 'तान्' आत्मीयसाधून् पश्चाद् निक्षिपति, यथा अहं युष्माकं शिष्यस्तथा इमेऽपि युष्मदीयाः शिष्या इति भावः ।। इदमेवाह[भा. ५४९५ ] जहअप्पगं तहा ते, तेन पहुप्पंते ते न घेत्तव्वा ।
अपहुप्पंते गिण्हइ, संघाडं मुत्तु सव्वे वा ॥
वृ-यथा आत्मानं तथा तानपि साधून् निवेदयति । 'तेनापि' आचार्येण पूर्यमाणेषु साधुषु 'ते' प्रतीच्छकाचार्यसाधवो न ग्रहीतव्याः, तस्यैव तान् प्रत्यर्पयति । अथ वास्तव्याचार्यस्य साधवो न पूर्यन्ते तत एकं सङ्घाटकं तस्य प्रयच्छति, तं मुक्त्वा शेषानात्मना गृह्णाति । अथ वास्तव्याचार्य सर्वथैवासहायस्ततः सर्वानपि गृह्णाति ॥
[ भा. ५४९६ ] सहु असहुस्स वि तेन वि, वेयावच्चाइ सव्व कायव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org