________________
२२४
बृहत्कल्प-छेदसूत्रम् - ३-४/१२८
यस्तु पूर्वं संविग्नः पश्चात् पार्श्वस्थो जातः तस्य संविग्नपुराणस्य यत्प्रभृति अवसन्नो जातस्तद्दिनादारभ्याऽऽलोचना भवति ।।
मू. (१२९) गणावच्छेइए य गणादवक्कम्म इच्छेजा अन्नं गणं संभोगपडियाए उवसंपज्जित्ताणं विहरित्तए, नो से कप्पति गणावच्छेइयत्तं अनिक्खिवित्ता संभोगपडियाए जाव विहरित्तए: कप्पति से गणावच्छेइअत्तं निक्खिवित्ता जाव विहरित्तए। नो से कप्पइ अनापुच्छिता आयरियं वा जाव · विहरित्तए: कप्पति से आपुच्छिता आयरियं वाजाव विहरितए। ते य से वितरंति एवं से कप्पइ अनं गणं संभोगपडियाए जाव विहरित्तए; ते य से नो वितरंति एवं से नो कप्पइ जाव विहरित्तए । जत्थुत्तरियं धम्मविनयं लभेजा एवं से कप्पति अन्नं गणं संभोगपडियाए जाव विहरितए; जत्थुत्तरियं धम्मविणयं नो लभेजा एवं से नो कप्पति जाव विहरित्तए ।
मू. (१३०) आयरिय-उवज्झाए य गणादवक्कम्म इच्छेजा अन्नं गणं संभोगपडियाए जाव विहरित्तए, नो से कप्पति आयरिय-उवज्झायत्तं अनिक्खिवित्ता अन्नं गणं सं० जाव विहरित्तए; कष्पति से आयरिय-उवज्झायत्तं निक्खिवित्ता जाव विहरित्तए । नो से कप्पइ अणापुच्छिता आयरियं वा जाव विहरित्तए; कप्पति से आंपुच्छित्ता आयरियं वा जाव विहरित्तए । ते य से वितरंति एवं से कप्पति जाव विहरित्तए; ते य से नो वितरंति एवं से नो कप्पति जाव विहरित्तए । जत्युत्तरियं धम्मविमयं लभेज्जा एवं से कप्पड़ जाव विहरित्तए; जत्थुत्तरियं धम्मविनयं नो लभेजा एवंसे नो कंम्पति जाव विहरित्तए ।
वृ- अस्य सूत्रद्वयस्य व्याख्या पूर्ववत् ।। अथ भाष्यम्[भा. ५४७०]
एमेव गणावच्छे, गणि-आयरिए वि होइ एमेव । नवरं पुन नामत्तं, एते नियमेन गीया उ ॥
वृ- एवमेव गणावच्छेदिकस्य तथा गणिनः उपाध्यायस्याचार्यस्य च सूत्रं मन्तव्यम् । नवरं पुनरत्र नानात्वम्-एते नियमतो गीतार्थो भवन्ति नागीतार्थाः ॥
मू. (१३१) भिक्खू य इच्छिज्जा अन्नं आयरिय-उवज्झायं उद्दिसावित्तए, नो से कप्पइ अनापुच्छित्ता आयरियं वा जाव गणावच्छेइयं वा अनं आयरिय-उवज्झायं उद्दिसावित्तए; कप्पइ से आपुचछित्ता आयरियं वा जाव गणावच्छेइयं वा अन्नं आयरिय- उवज्झायं उद्दिसावित्तए । ते य से वियरिज्जा एवं से कप्पइ अन्नं आयरिय-उवज्झायं उद्दिसावित्तए; ते य से नो वियरेजा एवं से नो कम्पइ अन्नं आयरिय-उवज्जायं उद्दिसावित्तए। नो से कप्पइ तेसिं कारणं अदीवित्ता अन्नं आयरिय-उवज्झायं उद्दिसावित्तए; कप्पति से तेसिं कारणं दीवित्ता अन्नं आयरियउवज्झायं उद्दिसावित्तए ।
वृ- अस्य व्याख्या प्राग्वत् । नवरम्-अन्यम् 'आचार्योपाध्यायमुद्देशयितुम्' आचार्यश्चोपाध्यायश्चाचार्योपाध्यायम्, समाहारद्वन्द्वः, यद्वा आचार्ययुक्त उपाध्याय आचार्योपाध्यायः, शाकपार्थिववद् मध्यपदलोपी समासः, आचार्योपाध्यायावित्यर्थः, तावन्यावुद्देशयितुमात्मन इच्छेत् । ततो नो कल्पते अनापृच्छयाचार्यं वा यावद् गणावच्छेदिकं वा इत्यादि प्राग्वद् द्रष्टव्यम् । तथा न कल्पते 'तेषाम्' आचार्यादीनां कारणम् 'अदीपयित्वा' अनिवेद्य अन्यमाचार्योपाध्यायम् 'उद्देशयितुम्' आत्मनो गुरुतया व्यवस्थापयितुम् । कारणं दीपयित्वा तु कल्पते । एष सूत्रार्थ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org