________________
१२२
बृहत्कल्प छेदसूत्रम् -१अन्यच्चौघनियुक्तौ प्रपञ्चेन लेपैषणाऽप्यभिहिता । तस्माद् दृष्टस्त्रैलोक्यदर्शिमिर्लेपः ॥
यच्च वदसि आत्मोपघातादयो दोषा इति तत्र प्रत्युत्तरमाह[भा.४७६] दोसाणं परिहारो, चोयगजयणाए कीरए तेसिं।
पाते उ अलिप्पंते, ते दोसा होतऽनेगगुणा ।। वृ-हे नोदक ! ये दोषास्त्वया प्रागात्मोपघातादय उक्तास्तेषां परिहारो यतनया क्रियते, यतनया गच्छत आगच्छतो लेपग्रहणंच कुर्वतो न कश्चिदात्मोपघातादिको दोष इतिभावः । पात्रे तु अलिप्यमाने ते आत्मोपघातादयो दोषाः 'अनेकगुणाः' अनेकप्रकारा भवन्ति ॥
कथम्? इति चेद् अत आह[भा.४७७] उद्दवादीणि उ विरसम्मि मुंजमाणस्स होति आयाए।
दुग्गंधि भायणं तिय, गरहति लोगो पवयणम्मि। वृ-अलेपितं किल पात्रमतीव विरसं भवति, तस्मिन् मुानस्य विरसगन्धाघ्राणत ऊद्धर्वादीनि भवन्ति। ऊर्ध्व-वमनम्, आदिशब्दादरुचि-मान्द्यादिपरिग्रहः । एतेआत्मनिदोषाः। तथा लोको भिक्षां ददानोदुन्धि भाजनं दृष्ट्वा 'गर्हयति ईशा एवामी पापोपचिता इति । एष प्रवचने उपघातः।।यदप्युक्तम् “यक्षोल्लिखितलेपग्रहणेप्रवचनोपघातः" तदेतत्तावदतिसूक्ष्मम्, अन्येऽपि खलु महान्तः प्रवचनोपघाता अवश्यकर्त्तव्यतया यतनया परिहियन्ते किं पुनर्नैषः? इति प्रतिपादयन्नाह[भा.४७८] पवयणघाया अन्ने, विअस्थि ते उजयणाए कीरति ।
आयमभोयणाई, लेवे तव मच्छरो को नु।। -अन्येऽपिखलु आचमन-भोजनादयः कालिकेनाचमनं कायिक्याआचमनमनाचमनं वा पात्रे भोजनं मण्डल्यां भोजनमित्येवमादयः 'प्रवचनघाताः' प्रवचनोपघाताः सन्ति परं तेऽप्यवश्यकर्तव्यतया यतनया' सागारिकरक्षणादिरूपया क्रियन्ते । एवमवश्यग्रहीतव्ये लेपे यतनया तत्कालदृष्टदोषपरिहारादिलक्षणया गृह्यमाणे को नुतव मत्सरः? नैवासौ युक्त इति॥ सम्प्रत्यन्यानपि पात्रालेपे दोषानाह[भा.४७९] खंडम्मि मग्गियम्मी, लोणे दिनम्मिअवयवविनासो।
अणुकंपादी पाणम्मि होति उदगस्स उविनासो॥ वृ-अलेपिते पात्रे कस्मिंश्चित् प्रयोजने समापतिते खण्डं याचितम्, तया चाऽविरत्या खण्डमिति भ्रान्त्याऽनाभोगेन सैन्धवादि लवणं दत्तम्, तस्मिंश्चालेपिते भाजने केचिदवयवा अद्याप्यम्लाः सन्ति, ततस्तैरवयवैस्तस्य लवणस्य पृथिवीकायस्य विनाशः। तथापानकेयाचिते कयाचिदविरत्या एते उदकस्य स्वादं न जानन्तीत्यनुकम्पया आदिशब्दादनाभोगेन वा उदकं दीयते तत एवमुदकस्याम्लावयवसंस्पर्शतो विनाशः ॥ [भा.४८०] पूयलियलग्ग अगणी, पलीवणं गाममादिणं होता।
रोट्टपणगा तरुम्मि, भिगु-कुंथादी यछट्टम्मि॥ वृकयाचिदविरत्याऽनाभोगतः साङ्गारापूपलिकादत्ताभवेत्तत्राम्लावयवसंस्पर्शतस्तस्य विध्वंसः; यद्वास पूपलिकालग्नोऽग्निर्दहेत्, सचसाधुर्नचेतयते ततःप्रदीप्तेपात्रेपरितापलगनतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org