________________
१७७
उद्देशकः ४, मूलं-१२०, [भा. ५२४१] परिष्वजने सङ्क्रामेत् । गृहस्थस्य चपरिष्वजनकरणे पश्चात्कर्मदोषो भवेत् ॥
इदमेव पश्चाद्धं व्याचष्टे[भा.५२४२] कोढ खए कच्छुजरे, अवरोप्पर संकमंते चउभंगो।
इत्थीणाति सुहीण य, अचियत्तं गिण्हणादीया ॥ वृ-कष्ठ-क्षत-कच्छू-ज्वरप्रभृतिके रोगेपरस्परं सङ्कामति चतुर्भङ्गीभवति-संयतस्य सम्बन्धी कुष्ठादि संयत्याः सङ्कामति संयत्याः सम्बन्धीवा संयतस्यसङ्कामतिरद्वयोरप्यन्योन्यं सकामति ३द्वयोरपिन सङ्क्रामति । अत्राधमङ्गत्रये रोगसङ्क्रमणकृताः परितापनादयो दोषाः । तथा "इत्थी" इत्यादि, तस्याः स्त्रियः सम्बन्धिनो ये ज्ञातयो येच सुहृदस्तेषामप्रीतिकं भवति-किमयं श्रमणोऽस्मत्सम्बन्धिनीमित्थमालिङ्गति? इति । ततश्च ग्रहणाऽऽकर्षणादयो दोषाः॥ [भा.५२४३] गिहिएसुपच्छकम्मं, भंगो ते चेव रोगमादीया।
संजय असंखडादी, भुत्ता-ऽभुत्ते य गमनादी॥ वृ-गृहिषु परिष्वज्यमानेषु पश्चात्कर्म भवति, संयतेन स्पृष्टोऽहम्' इति कृत्वा गृहस्थः स्नानं कुर्यादिति भावः। अविरतिकायाः परिष्वङ्गेभावसम्बन्धोऽपिजायेत, ततश्च भङ्गः' ब्रह्मचर्यविराधना भवेत्, रोगसङ्क्रमणादयश्च त एव दोषाः । संयतं तु परिष्वजतस्तेन सहासङ्खडादयो दोषाः । भुक्तभोगिनश्च स्मृतिकरणेनामुक्तभोगिनः कौतुकेन प्रतिगमनादयो दोषाः । एवं तावनिकारणेऽग्लानायाश्चोक्तम्॥ [भा.५२४ एमेव गिलाणाए, सुत्तऽफलं कारणे तुजयणाए।
कारणे एग गिलाणा, गिहिकुल पंथे व पत्ता वा ।। वृ-एमवमेव ग्लानाया अपि संयत्याः परिष्वजने क्रियमाणे दोषजालं मन्तव्यम् । परः प्राहनन्वेवं सूत्रमफलं प्राप्नोति, तत्र हि परिष्वजनमनुज्ञातंस्वादनंपुनःप्रतिषिद्धम् । सूरिराह- कारणे यतनया क्रियमाणेपरिष्वजने सूत्रमवतरति । कथंपुनस्तस्यसम्भवः? इत्याह-कारणे काचिदार्यिका "एग"त्ति एकाकिनी संवृत्ता, सा च पश्चाद् ग्लानीभूता, "गिहिकुल"त्ति गृहस्थकुलानिश्रया सास्थिता, अथवा "गिहिकुल"त्तिसातस्यैककुलसमुद्भूता भगिन्यादिसम्बन्धेन निजका गृहस्थतां परित्यज्य तदन्तिके प्रव्रजिता, सा चानीयमाना पथि वा वर्तमाना विवक्षितग्रामं वा प्राप्ता ग्लाना जाता ।। तत्रेयं यतना[मा.५२४५] माता भगिनी धूता, तधेव सन्नातिगा य सड्डी य ।
गारस्थि कुलिंगी वा, असोय सोए य जयणाए। वृ-तस्याः संयत्या या माता भगिनी दुहिता वा तया तस्या उत्थापनादिकं कार्यते।एतासामभावे या तस्याः “संज्ञातका' भागिनेयी-पौत्रीप्रभृतिका तया कार्यते । तस्या अभावे श्राद्धिकया । तदभावे गृहस्थया यथाभद्रिकया कुलिङ्गिन्यावा कार्यते । तास्वपि प्रथममशौचवादिनीमि, ततः शौचवादिनीभिरपि यतनया कारयितव्यम् । [भा.५२४६] एयासिं असतीए, अगार सन्नाय नालबद्धोय।
___ समणो वऽनालबद्धो, तस्सऽसति गिही अवयतुल्लो॥ . 20[12]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org