________________
१७०
बृहत्कल्प-छेदसूत्रम् -३-४/११७
'द्वितीयं' क्ष्यमाणं सूत्रमिति ।। अथ मूढस्याष्टधा निक्षेपमाह
[ भा. ५२१४] दव्व दिसि खेत्त काले, गणणा सारिक्ख अभिभवे वेदे । वुग्गाहणमन्त्राणे, कसाय मत्ते थ मूढपदा ।।
वृ- द्रव्यमूढो दिग्मूढः क्षेत्रमूढः कालमूढो गणनामूढः साध्श्यमूढोऽभिभवमूढो वेदमूढश्चेत्यष्टधा मूढः । तथा "बुग्गाहण "त्ति व्युद्ग्राहणामूढो व्यादुग्राहित इति चैकोऽर्थः स च वक्ष्यमाणद्वीपजातवणिक्सुतादिवत् । “अन्त्राणि "त्ति नञः कुत्सार्थत्वाद् 'अज्ञानं' मिथ्याज्ञानम्, तच्च भारत- रामायणादिकु शास्त्रश्रुतिसमुत्थम्, तेन यो मूढः सोऽपि व्युद्ग्राहितो भण्यते । 'कषायमूढः' तीव्रकषायवान्, स च कषायदुष्टे सर्षपनालादिध्टान्तसिद्धेऽन्तर्भवति । 'मत्तो नाम' यक्षावेशेन मोहोदयेन वा उन्मत्तीभूतः, स च अभिभवमूढ-वेदमूढादाववतरतीति। एतानि मूढपदानि भवन्तीति द्वारगाथासप्रार्थः । साम्प्रतमेनामेव विवृणोतिधूमादी बाहिरतो, अंतो धत्तुरगादिणा दव्वे । जो दव्वं व न जाणति, घडिगावोद्दो व्व दिनं पि ॥
[मा. ५२१५]
वृ- इह यो बाह्येनाभ्यन्तरेण वा द्रव्येण मोहमुपगतः स द्रव्यमूढ उच्यते । तत्र बाह्यतो धूमादिनाऽऽकुलितो यो मुह्यति, 'अन्तः' अभ्यन्तरे च धत्तूरकेण मदनकोद्रवोदनेन वा भुक्तेन यो मुह्यति । अथवा यः पूर्वदृष्टं द्रव्यं कालान्तरे ध्टमपि न जानीते स द्रव्यमूढः । घटिकावोद्रवत्
एगस्स वाणियस्स पवसियस्स मज्जा पंडरंगेण समं संपलग्गा । पंडरंगेण भन्नति - अनिब्बुयए हियए केरिसी रती ?, विविक्तविस्रम्भरसो हि कामः, तो नस्सामो। 'मा य अयसो होहिति' ति अनाहमडयं छोढुं पलीवित्ता नट्ठाणि गंगातडं गयाई । सो वणितो अन्नया आगओ घरं दहं पासित्ता तानिय अट्ठियाणि रोविउमाढत्तो। भज्जासिनेहानुरागेणं 'एयाणि अट्टीणि से गंगं नेमि' त्ति तानि अनाहमडयऽट्ठियाणि घडियाए छोढुं गंगं गतो । तीए भज्जाए य दिट्ठो, न य संजाणति । ताए पुच्छिओ को तुमं ? । तेन अक्खायं पवसियस्स घरं दहूं, भज्जा य मे दड्ढा, ततो मए भज्ञ्जानुरागेणं 'तानि अट्ठियाणि गंगं नेमि' त्ति आगतो, 'गंगाए छूढेहिं सुगतिं जाहिति' एवं पित से सेयं करेमि । तीसे अनुकंपा जाया । तीए भणियं अहं सा तव मज्जा । न पत्तियति । एयाणि अट्टियाणि किं अलिक्कयाणि ? । बहुविहं भन्नमाणो जाहे न पत्तियति ताहे तीए जं पुव्विं कीलियं जंपियं भुतं एवमाद सव्वं साभिन्नाणं संवादियं ताहे पत्तिजिओ । एस दव्वमूढो ।
अथ दिग्मूढ क्षेत्रमूढ-कालमूढानाह
[ भा. ५२१६] दिसिमूढो पुव्वाऽवर, मन्नति खेत्ते तु खेतवच्चासं । दिव-रातिविवच्चासो, काले पिंडारदिट्ठतो ॥
घृ- दिग्मूढो नाम विपरीतां दिशं मन्यते, यथा- पूर्वामपरामिति । क्षेत्रमूढः क्षेत्रं न जानाति, क्षेत्रस्य वा विपर्यासं करोति, विपरीतमवबुध्यते इत्यर्थः, रात्री वा परसंस्तारकमात्मीयं मन्यते, एष क्षेत्रमूढः । कालमूढो दिवसं रात्रिं मन्यते । अत्र पिण्डारध्ष्टान्तः- एगो पिंडारगो उब्मामिगासुतो अभवद्दले माहिसदधिदुद्धं निसढं पाउं दिवसतो सुत्तो। तओ उट्ठिओ निद्दाचमढितो जोन्हं मन्नमाणो दिवा चैव महिसीओ घरेसु छोढूण उब्भामिगाधरं पट्ठितो । 'किमेयं ?' ति जणकलकलो जातो तओ विलक्खीभूओ ति । एवं दिय-राइविवश्वासं कुणंतो कालमूढो भन्नइ || गणनामूढं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org