________________
१५०
-
-
बृहत्कल्प-छेदसूत्रम् -३-४/११३ अथ “कारणजाते व बोहिगाईसु" ति पदं व्याचष्टे[भा.५१११] बोहिकतेनभयादिसु, गणस्स गणिणो व अचए पत्ते।
इच्छंति हत्थतालं, कालातिचरंव सजं वा ।। वृ-बोधिकस्तेनभये आदिशब्दात् श्वापदादिभयेषु वा यदि 'गणिस्य गच्छस्य गणिनो वा' आचार्यस्य ‘अत्ययः' आत्यन्तिको विनाशः प्राप्तस्तदा 'कालातिचरं वा' कालातिक्रमेण ‘सद्यो वा' तत्कालमेव हस्ततालमिच्छन्ति, गीतार्था इति गम्यते॥अथ हस्तालम्बं व्याख्यानयति[भा.५११२] असिवे पुरोवरोधे, एमादीवइससेसु अभिभूता ।
संजायपच्चया खलु, अन्नेसुय एवमादीसु॥ वृ-अशिवेन लोको भूयान् प्रियते, परबलेन वा पुरं समन्तादुपरुद्धम्, तत्र बहिकटकयोधैः आभ्यन्तराणां कटकमर्द क्रियते, अत्रक्षयाद्वाक्षुधाम्रियते, आदिशब्दाद्गलगण्डादिभिर्वा रोगैदिने दिने प्रभूतोजनोमरणमश्नुते, एवमादिभिः वैशसैः' दुःखैरभिभूतास्ते पौरजनाः सञ्जातप्रतययाः' 'योऽत्र पुरे आचार्यो बहुश्रुतो गुणवांस्तपस्वी स शक्तो वैशसमिदं निरोद्धम्, नान्यः कश्चिद्' इति समिति-सम्यग् जातः प्रत्ययो येषां ते तथा, न केवलमत्रैव किन्तु अन्येष्वप्येवमादिषु सनातप्रत्ययास्तेसम्भूयतमाचार्य त्रायस्व' इतिशरणमुपगताः प्राअलिपुटाः पादपतितास्तिष्ठन्ति।। [भा.५११३] मरणभएणऽभिभूते, ते नातुं देवतं वुवासंते।
पडिमं काउंमझे, विधति मंते परिवजवेंतो॥ वृ-ततःसआचार्यस्तान्पौरजनान्मरणभयेनाभिभूतान् देवतामिवाऽऽत्मानं पर्युपासीनान् ज्ञात्वातदनुकम्पापरीतचित्तः प्रतिमांकृत्वातत अभिचारुकमन्त्रान्परिजपन्तांप्रतिमांमध्यभागे विध्यति, ततो नष्टा सा कुलदेवता, प्रशमितः सर्वोऽप्युपद्रवः । एवंविधहस्तालम्बदायी यदाऽभ्युत्तिष्ठते तदा तत्कालमेव नोपस्थाप्यते किन्तु कियन्तमपि कालं गच्छ एव वसन्व्यामर्दनं कार्यते ॥अथाऽर्थादानमाह[भा.५११४] अनुकंपणा निमित्ते, जायण पडिसेहणा सउनिमेव।
दायण पुच्छा य तहा, सारण उब्भावण विनासे । वृ-कस्याप्याचार्यस्य भागिनेयो व्रतं परित्यज्य मुत्कलापयति, तत आचार्यस्य 'अनुकम्पा' 'कथमयं द्रव्यमन्तरेण गृहवासमध्यासिष्यते ?' इत्येवंलक्षणा बभूव । स च 'निमित्ते अतीव कुशलः' इति कृतवा तेनैवावर्जितयोर्द्वयोर्वणिजोरन्तिकेतंभागिनेयंरूपकयाचनाय प्रेषितवान्। सच तत्रैकेन वणिजा 'किंमम शकुनिका रूपकान् हदते?' एवमुक्त्वा प्रतिषिद्धः, द्वितीयेन तु रूपकनवलकानां दर्शना कृता । द्वितीयेचवर्षे द्वाभ्यामपि वणिग्भ्यांपृच्छा कृता ।तत आचार्येण 'सारणा' क्रयाणकग्रहणविषया शिक्षा दत्ता । ततो येन रूपका न दत्तास्तस्य सर्वस्वविनाशः समजनि, येनतुदत्तास्तस्य 'उद्भावनं महर्द्धिकतासम्पादनं कृतवान्। एष नियुक्तिगाथाक्षरार्थः। भावार्थस्तु कथानकादवसेयः। तच्चेदम्
उज्जेनीए एगो ओसन्नायरिओ नेमित्तितो । तस्स य दुन्नि मित्ता वाणियगा, ते तं आपुच्छिउँ आपुच्छिउं ववहरंति-किंभंडं गिण्हामो मुयामोवा? । एवं ते इस्सरीभूया। तस्स य आयरियस्स भागिनेज्जो भोगामिलासी आगम्म तं आयरियं तं आयरियं केवइए मग्गति ताहे आयरियेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org