________________
बृहत्कल्प-छेदसूत्रम् - ३-३/१०६
'अव्यापृतेषु' शटित - पतिततया व्यापारविरहितेषु 'अव्याकृतेषु' दायादादिभिरविभक्तेषु, अथवाऽतीतकाले केनाप्यनुज्ञातमिति न ज्ञायते यत् तदव्याकृतं तेषु तथा 'अपरपरिगृहीतेषु' परैः - अन्यैरधिष्ठितेषु 'अमरपरिगृहीतेषु' देवैः स्वीकृतेषुः सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमप्यवग्रहे । किमुक्तं भवति ? -यावन्तं कालं तानि वास्तूनि तेषां पूर्वस्वामिनामवग्रहे वर्त्तन्ते तावन्तं कालं सैव पूर्वानुज्ञा तिष्ठति, न पुनर्भूयोऽप्यवग्रहोऽनुज्ञापनीय इति सूत्रार्थः ॥ सम्प्रति निर्युक्तिविस्तरः[मा. ४७६४]
८०
खित्तं वत्युं सेतुं, केतुं साहारणं च पत्तेयं । अव्वावडमध्वो अडमपरममरपरिग्गहे चैव ॥
वृ- इह वास्तु सामान्यतो द्विधा क्षेत्रं 'वास्तुच' गृहंचेत्यर्थ । क्षेत्रंद्विधा-सेतु केतु च । यदरहट्टजलेन सिच्यते तत् सेतु, वृष्टिजलेन तु यन्निष्पाद्यते तत् केतु । गृहं पुनः खातोच्छ्रितोमयभेदात् त्रिधा वक्ष्यते । क्षेत्रं गृहं चोभयमपि द्विधा-साधारणं प्रत्येकं च । साधारणं-बहूनां सामान्यम्, प्रत्येकम्एकस्वामिकम् । सूत्रपदानि पश्चार्धेन सङ्ग्रहीतुमाह- अव्यापृतमव्याकृतमपरपरिगृहीतममरपरिगृहीतं चेति ॥ अथ साधारणपदं विवृणोति[ भा. ४७६५ ]
दाईय-गण-गोडीणं, सेणी साहारणं व दुगमादी । वत्थुम्मिएत्थ पगयं, ऊसित खाते तदुभए य !!
वृ- दायाद - गण-गोष्ठीनां श्रेणीनां वा "दुगमाइ "त्ति द्वि- त्रिप्रभृतिसङ्ख्याकानां द्वित्र्यादिजनप्रतिबद्धानां वा यत् क्षेत्रं वास्तु वा सामान्यं तत् साधारणमुच्यते । अत्र तु वास्तुनाऽविकारः, न क्षेत्रेण । तच्च वास्तु त्रिधा - उच्छ्रितं खातं तदुभयं च । 'उच्छ्रितं' प्रासादः, 'खातं' भूमिगृहम्, 'तदुभयम्' अधोभूमिगृहयुक्तः प्रासादः ॥ अव्यापृतादिपदानि व्याचष्टे
[भा. ४७६६ ] सडिय-पडियं न कीरइ, जहिगं अव्वावडं तयं वत्युं । अव्बोगडमविभत्तं, अनद्दिट्टियमन्त्रपक्खेणं ॥
वृ-यत् शटित पतितं यत्र च व्यापारः कोऽपि न क्रियते तद् वास्तु अव्यापृतमुच्यते । अव्याकृतं नाम यद् दायादैरविभक्तम् । अपरपरिगृहीतं नाम यद् 'अन्यपक्षेण' अन्यदीयवंशेन नाधिष्ठितंनान्यैः परिगृहीतम्, स्वाम्येव तस्य शय्यातर इति भावः ॥ इदमेव भावयति
[भा. ४७६७] अवरो सु च्चिय सामी, जेन विदिनं तु तप्पढमताए । अमरपरिग्गहियं पुन, देउलिया रुक्खमादी वा ।।
वृ- 'अपरो नाम' येन तत्प्रथमतया साधूनां तद् दत्तं स एव तस्य स्वामी नान्यः कश्चिद्, न परोऽ पर इति समासाश्रयणात्। अमरपरिगृहीतं पुनर्देवकुलिका वा वृक्षादिकं वा वानमन्तराधिष्ठितं मन्तव्यम् ।। अथाव्याकृतादिषु दृष्टान्तानुपदर्शयति
[भा. ४७६८]
अव्वावडे कुइंबी, काणिऽव्वोगडे य रायगिहे ।
अपरपरे सो चेव उ, अमरे रुक्खे पिसायघरे ॥
वृ- अव्यापृते गृहे कुटुम्बी दृष्टान्तः । अव्याकृते तु राजगृहे नगरे "काणिट्ट" त्ति पाषाणमय्यः पक्वेष्टका वा बलिका महत्यश्च काणिका उच्यन्ते, तन्मयगृहकारापको वणिग् दृष्टान्तः । अपरपरिगृहीतेऽपि स एव दृष्टान्तः । अमरपरिगृहीते वृक्षः पिशाचगृहं वा निदर्शनं भवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org