________________
उद्देशक : १५, मूलं-९१६, [भा. ४९३५]
चू- चउवग्गानाम - वत्थव्वा संजत्ता संजतीतो वि, आगंतुगा संजता संजतीओ य । एते चउरो विवग्गा एगखेत्ते अचक्ख जति संथरति न मच्छरोकायव्यो हुशब्दो यस्मादर्थे, यस्मात्तत्र वर्तनमस्ति, तुशब्दो अर्थप्रदर्शने | इमे दर्शयति - चउवग्गो जइ न संधरति तहिं तिवग्गो विहु अच्छउ, तिवग्गो नाम - वत्थव्वगसंजयसंजईओ आगंतुगसंजया य । तिवग्गासंथरे आगंतुगा गच्छति । अध तेसिं गित्ताणो होज्ज तो गिलाणो ससंघाडो अच्छति, सेसा गच्छंति । अधवा - निवग्गो वत्थव्वगसंजयसंजती आगंतुगसंजतीओ य । एत्थ भयणा भण्णति - जइ अन्नं खेतं आसन्नं संजतीण निप्पञ्चवायंताहे वा गच्छंतीणं वत्थव्वगसंजतीओ गच्छंति । अह तासिं गिलाणी होज्ज तो मोत्तुं गिलाणिसंघाई सेसा गच्छति । अह दूरे खेत्तं संजतीण य सपच्चवायं, ताहे वस्थव्वगसंजतीतो आगंतुगसंजतीतो य अच्छंति । एत्थ भण्णति - वत्थव्वाओ असंथरे मोत्तूण गिलाणसंघाडं, सेसा सव्वे गच्छंति।
इदानि “दुवग्गो विहु अच्छउ” - दुवग्गो नाम वत्थव्वगसंजता आगंतुगसंजता य । अह दुवग्गस्स असंथरं, ताहे आगंतुगा गच्छंति, जति गिलाणो तो मोत्तूण गिलाणसंघाडगंगच्छति। अहतंआगंतुगभद्दगंखेत्तंआगंतुगा वा अदेसिया अखेत्तण्णा वा, ताहे वत्थव्वाअसंथरे गच्छंति। मोत्तूण गिलाणसंघाडं ति। अधवा - दोण्ह वि संजयवग्गाणं बालवड्डअसमादी अच्छंति, सेसा दुण्ह वि वग्गाणं गच्छति । अधवा - दुवग्गो वत्थव्वगसंजती आगंतुगसंजतीओ य, एयासिं अप्पणो सट्टाणे निग्गमणविधी जहा संजयाणं संजते पडुन निग्गमणे भणियंतहा भणियव्वं ॥
इमो संजतीणं निग्गमणे विसेसो[भा.४९३६] एमेव संजीतणं, वुड्डी तरुणीण जुंगितगमादी ।
पादादिविगलतरुणी, य अच्छते वुद्दितो पेसे ॥ च- एत्थ दुगभेदो कायव्यो - बुट्टीणं तरुणीण य । तरुणीतो निप्पञ्चवाते गच्छंति, वुडीओ अच्छंति । जुंगियाणं अजुंगिताणं वा अजुंगियाओ गच्छति। मुंगिता दुविधा - जाति सरीरेण या जातिजुंगिता गच्छंति । सरीरपादादिमुंयिता तरुणीओ य सपच्चवाए अच्छति । सेसा वुडिमाइ गच्छति ।। [मा.४९३७] एवं तेसि ठिताणं, पत्तेगं वा वि अहव मीसाणं ।
ओमम्मि असंथरणे, इमा उ जतणा तहिं पगते॥ घू-एवमित्यवधारणे। येन प्रकारेणोपदिष्टंपत्तेगं निस्सामण्णं खेत्तंअन्नतरवग्गस्स "मीसं" दो तिन्नि नत्तारि वग्गाएगखेत्ते ठिता साधारणमित्यर्थः । ओमकाले असंथरंताणं पलंबाधिकारे पगते इमा जयणा तेहिं पलंबग्गहणे भण्णति ॥ [भा.४९३८] ओदण मीसे निम्मीसुवक्खडे पक्क-आम-पत्तेगे।
साहारण सग्गामे, परगामे भावतो वि भए। चू-ओदनादिपदेसु सव्वेसु सग्गामपरग्गामपता चारेयव्वा ।। "ओदन" इति एयरस इमा विभासा[भा.४९३९] बत्तीसाई जा एक्कघासो खमणं वन वि य से हाणी।
आवासएण अच्छतु, जा छम्मासे न उ पलंबे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org