________________
निशीथ-छेदसूत्रम् -३- १५/९१६ चू- जहा अद्धाणे गम्मति, जा य अद्धाणे विधी जा य अद्धाणे जयणा, सा सव्वा उवरिं अद्धाणसुत्ते सोलसकमुद्दे सके परूविता, तत्थेव भणीहामि।ओमे विजा विधि पलंबगहणं पति तं पि उवरिं इहेवउद्देसके वक्खति । इह “गेलण्णे"त्ति जं दारं भणामि, तं च गेलण्णं रोगो वा भवति, आतंको वा ।। स्यान्मति- “केरिसो रोगो, केरिसो वा आतंको ? तत उच्यते[भा.४८८६] गंडी-कोढ-खयादी, रोगो कासादितो उ आतंको।
दीहरुया वा रोगा, आतंको आसुघाती य॥ धू-गंडमस्यास्तीति गंडी गंडमालादी, आदिसद्दातो सिलिप्पादी, सूणियं, गिलासिणीमादी रोगो कासो, आदिसद्दातो सासी, सूलं, सज्जक्खयमादी आतंको।अहवा-सव्वोजो दीहकालितो सो रोगो, जो पुण आसुधाती सिग्धं मारेति सो आतंको । समासतो गेलण्णस्स इमे भेदा[भा.४८८७) गेलण्णं पि य दुविहं, आगाढंचेव तह अनागाढं।
आगाढे कमकरणे, गुरुगा लहुगा अनागाढे ।। खू-एतीए इमा विभासा[भा.४८८८] आगाढमनागाढं, पुबुत्तं खिप्पगहणमागाढे ।
फासुगमफासुगंवा, चतुपरियट्ट तऽनागाढे ॥ धू-अहिणा डक्को, विसंवा सेकेण तिदिन्नं, सजविसूतिगावा विद्धाति, सूलं वा आसुघाती, एवमादि आगाढं पुवुत्तं । “इतरं" पुण जं कालं सहते तं अनागाढं । तम्मि आगाढे फासुयं वा एसणमनेसणं वा झड त्ति गेण्हियव्वं । अह आगाढे कमकरणं करेति-तिपरियटै पनगादिजयणं वा तो चउगुरुगा पच्छित्त । अनागाढे पुण तिपरियट्टे कए चउत्थपरियटेण गेण्हति, तत्थ वि नगपरिहाणीए । अह अनागाढे आगाढकरनिजं करेति अजयणाए वा गेण्हति तो चउलहुगा पच्छितं ॥ एत्य गेलण्णे इमा जयणा[भा.४८८९] वेज्जे पुच्छण जयणा, पुरिसे लिंगे य दब्बगहणे य।
पिट्ठमपिढे आलोयणाए पन्नवण जयणाए। घू-एस भद्दबाहुकया अत्थसंगहगाहा । इमा से विभासा[भा.४८९०] वेजेट्टग एगदुगादिपुच्छणे जा चउक्कउवदेसो।
इह पुण दव्वे पलंबा, तिन्नि य पुरिसाऽऽयरियमादी ।। घू-अट्ठवेज्जा संविग्गादी पुव्वुत्ता गिलाणसुत्ते। "पुच्छणे जयण" त्ति वेज्जस्स एगो पुच्छगो नगच्छति जमदंडो त्ति कातुं, दो न गच्छंतिजमदूअंति काउं। चत्तारिन गच्छंति नीहारेत्ति काउं, मा वेजो एवं निमित्तं गहिस्सति, तम्हा जयणाए गंतव्वं - तिन्नि वा पंच वा सत्त वा । सो य पुच्छितो चउक्कउवदेसंदेन-दव्वओ खेत्तओ कालओ भावओ। एते विगिलाणसुत्ते वक्खाणिया। इहं दव्यतो पलंबादि भाणियव्चा | वेजो पुच्छिओ भणेज्जा - जारिसं रोगं कहेह एरिसस्स इमं वणस्सतिभेदं देह ॥ सो चउब्विहो होज्जा रोगभेदाओ[मा.४८९१] पउमुप्पमाउलिंगे, एरंडे चेव निंबपत्ते य ।
पित्तुदय सन्निवाते, वातपकोवे य सिंभे य ।। धू-एते जहासंखं पित्तादिसु हवेज्जा । जो सो गिलाणो सो इमेसि एक्कतरो हवेज - गणी वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org