________________
उद्देशक : १५, मूलं - ९१६, [भा. ४८९१ ]
वसभो वा भिक्खू वा । भिक्खू गीतागीतो परिनामोऽपरिनामो वा । एतेसिं तिग्ह वि पुरिसाणं फासुएसनिज्रेण आलेवणादि जातेण कायव्यं जता फासुयं न लब्मति तदा अफासुएण वि कज्जति ।। कहिज्जति य जं जहा गहियं इमेसिं
[मा. ४८९२ ] गणि-वसभ-गीय - परिनामगा य जाणंति जं जहादव्वं । इतरेसिं वा तुलणा, नातम्मि य मंडिपोतुवमा ।।
- गणि वसभ गीतो य भिक्खू जं जहा गहियं दव्वं ते जाणंति चेव आगमतो, चित्तमचित्तं वा, सुद्दमसुद्धं वा, जं वा जम्मि य थक्के दव्वं घेप्पति। जो य अगीओ परिनामओ तस्स वि कहिज्जति, सोविजं जहा कहिज्जति तं तहेव परिणमयति त्ति । “इतरे” नाम जे अगीता अपरिनामगा तेसिं न कहिज्जति जहा "अफासुयं अनेसणिज्जं ति, तेसिं वा तुलणा कजति, जहा “अमुगगिहातो आयट्ठा कयं एयं आणियं ? " अह कहं वि एतेहिं णायं जहा - " एयं अफासुयं अनेसनिजं वा आनियं" ति । ततो ते भंडिपोतदिट्टंतेहि पन्नविज्ञ्जंति ॥
[ भा. ४८९३] जाएगदेसे न दढा उ भंडी, सीलप्पई सा य करेइ कञ्जं । जादुब्बला सीलविया वि संती, न तं तु सीलंति विसन्नदारुं ॥
- जा भंडी पोतो वा एगदेसभग्गा, सेसं सव्वं दढं, सा तम्मि एगदेसे संठविता संती का करेति । जा पुण भग्गविभग्गा सुट्टु वि संठविया कज्जं न करेइ, न तं संठर्वेति, निरत्थो वा उक्कोसो य तत्थ वि एवं तुमं पि जइ जाणसि - "पउणोहं पउणो य समाणो एवं पच्छित्तं वहीहामि, अन्नं च अप्पणी आयं सज्झायज्झाणवेयावच्चादीहिं उवज्जिनीहामि, तो पडिसेव अकप्पनिज्जं । अव एतेसिं असमत्थो, तो मा पडिसेव त्ति । इदानिं "दव्वग्गहणे य पिट्ठमपिट्टे "त्ति अस्या व्याख्या[ भा. ४८९४ ] सो पुण आलेवो वा, हवेज्ज आहारिमं च मिस्सितरं । पुव्वं तु पिट्ठगहणं, विकरण जं पुव्वछिन्नं वा ॥
हू- व्रणे अव्रणे वा अनाहारिमं आलेवो वा होज आहारिं वा होज, अचित्ताभावे निस्सं इयरं वा सचित्तं, अहवा - अनाहारिमं आहारिमं वा मिस्सं जं आलेवो आहारेयव्वं च । “इतर” त्ति जं नो आहारेयव्वं नावि आलेवो । तं किं होज ? फासेण फरिसियव्वं, नासाए वा पुष्पादि अग्धातियव्वं, पाडलाइ वा पानगं वा सो धूवणादि व किं चि एवं अचित्तादि सव्वं जं पुव्वदिट्ठ लब्मति तं घेत्तव्वं । असति पुव्वदिट्ठस्स जं पुव्वछिन्नयं तं विकरणं करित्ता, विकरणकरणं नाम अनेगखंड करेत्ता जहा निजीवावत्थं भवति तं तारिसं आनेत्ता पीसंति । असति पुव्वछिन्नस्स अप्पणा वि छिंदति ॥ जं पुण पुव्वच्छिन्नं तं इमेसु गेण्हंति
7
[भा. ४८९५] भावितकुलेसु गहणं, तेसऽसति सलिंगगेण्हणाऽवण्णो । विकरणकरणालोयण, अमुगगिहे पच्चतो अगीए ॥
- जानि सहकुलाणि अम्मापितिसमाणामि वा परिनामगाणि अनुड्डाहकराणि । तेसिं भावियकुलाणं असति अभावियकुलेसु य लिंगग्गहणेण अवण्णो भवति, तम्हा अन्नलिंगेण गेहियव्वं । अहवा - "पन्वणे' ति अविजमाणेसु भावियकुलेसु जाणि कुलाणि सुवण्णवनिज्जाणि तानि पन्नवेत्ता मग्गंति गेण्हंति य । तानि पुण जत्थ गहियाणि पढमबितियभंगिल्लाणि पलंबाणि
176
Jain Education International
-
८१
For Private & Personal Use Only
www.jainelibrary.org