________________
199
उद्देशक : १५, मूलं-९१६, [भा. ४८६८]
किं च सुप्रीता वयं - भवा स्ववाक्येनैव दृष्टान्तेनार्थप्रसाधनमभ्युपगतमिति । किं च[भा.४८६९] एसेव य दिलुतो, विहि-अविहीए जहा विसमदोसं।
होइ सदोसंच तहा, कञ्जितर जता-ऽजत फलादी॥ धू-जो एस भवता दिलुतो कतो ममं पि एसेव दिलुतो अभिप्पेयसुत्तत्थं साधयिस्सति । कह ? उच्यते - जहा विसं विधीए भुजमाणं अदोसकारयं भवति, अविधीए दोसकारयं भवति, "तह"त्ति एवं कज्जे जयणाए पलंबा सेविजमाणा हियाय भवंति, “इतरे''त्ति अकज्जे जयणाए अजयणाए वा सेव्वमाणा अहियाय भवति ।। अन्नं च ते अनालोइऊण विसदिटुंतो कयो[भा.४८७०] आयुहे दुन्निसम्मि, परेण वलसाहितो।
वेताल इव दुजुत्तो, होहि पञ्चंगिराकरो॥ चू-जहा केणति सारीरबलदप्पुद्धतेण आयुधं गहियं, परबधाए निसटुं । तं च दुनिसटुं कयं जेन परोन साधितो । तं चेव परेण गहियं, तेणेव आयुधेण सो वहितो । अहवा - अनिसटुं चेव परेणं "सलसाहितं" बलाकारेणं ति वुत्तं भवमि। __ अधवा-मंत्रवदिना होमजावादीहि वेतालं साहयिस्सामित्ति आहूतो आगतो, किं चिदुप्पउत्तं दलूणं स वेयालो तस्स साहगस्स इट्टमत्थं न साधेति, प्रत्युत अपकाराय भवति । एवं हे चोदग? तुमे विधिअविधिविसदिटुंतो ममाभिप्पेतमत्थस्स घायात पयुत्तो ममं पि एतेणेव इट्ठमत्थे सिद्धी जाता, सवयणं च ते धातिय “न कमति सव्वत्थ दिट्ठत" इति । अधवा[भा.४८७१] निरुअस्स गदपओगो, निरत्थओ कारणे य अविहीए।
इय दप्पेण फलादी, अहिता कज्जे य अविहीए ।। धू-जहा निरुयस्स ओसहपानं निरत्थय, रोगकारणे समुप्पन्ने पुण ओसहपानं कज्जमाणं अविधीए सरीरपीडाकरं विनासकरण वा भवति, “इय"त्तिएवंदप्पेणपलबा अहिया संसारवद्धणा भवंति । ओमादिक य “अविधीए"त्ति अजयणाए गहिया इह परस्थ य अहिया भवंति॥
किं च दिटुंतसाहणत्थं भण्णते इमं[भा.४८७२] जति कुसलकप्पियातो, न होज्ज उवमाओ जीवलोगम्मि।
छिन्नऽभं पिव गयणे, भमेज लोओ निरुवमाओ। घू- "कुसल"त्ति पंडिता, तेहिं कप्पिया जा जस्स अस्थस्स साधिका उवमा सा तम्मि चेव अस्थेनिउत्ता, जति ताओ उवमाओन होज्ज इमम्मिमनुयजीवलोगोछिन्नऽममिव, “छिन्नऽअ"ति एगं अब्भयतं जहा वाएण इतो य इतोय भामिनति निराश्रयत्वात्तहाइमोवि लोगो भामिजति निरुवमाओ, नग्गया उवमा जत्थ अत्थे सो अत्यो दृष्टांताभाव इत्यर्थः । तो दिटुंतितो अत्यो दिहतेण विना न इच्छिओ भवति, न सम्ममुवलब्मति त्ति वुत्तं भवति । उक्तं च सिलोगो
तावदेव चलत्यर्थो, मन्तुर्विषयमागतः।
यावन्नोत्तम्भनेनेव, दृष्टान्तेन प्रसाध्यते ।। एवं बहुधा उक्ते गुरुणा, चोदगाह- "यद्येवंततः क्रियतां दृष्टान्तः।" उच्यते।श्रूयतां तत्थ[भा.४८७३] मरुएहि य दिलुतो, चउहिं नेयव्यो आनुपुब्बीए।
एवमिहं अद्धाणे, गेलण्णे तह य ओमे य॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org