________________
निशीथ-छेदसूत्रम् -३-१५/९१६ चू-इति एयं दप्पतो गेण्हंतस्स पलंब अणाइण्णं । अहवा- “भिन्नं कप्पई"त्ति एवं पिअत्थे निसिद्धं दव्यतो चेव, जं पुण अनुन्नायं सुत्तेणं एवं कारणतो । ते य कारणे इमे - गेलण्णकारणं एवं अद्धाणोमे य । एतेसु कारणेसु आइण्णं । तत्थ छउत्थभंगो, ततो तत्तियभंगो। "इतर" त्ति पढमबितियभंगा भावतो अभिन्ना, तेसु गहणं कहं होज्जा ? तेसु विकारणा गहणं होज ति ।।
एवं भणिए चोदगाह[भा.४८६४] पुवमभिन्ना भिन्ना, य वारिता कहमियाणि कप्पंति।
सुण आहरणं चोदग! न कमती सम्वत्थ दिटुंतो।। धू- चोदगो भणति - “पुव्वसुत्ते तुब्भेहिं भणियं भिन्ना अभिन्ना य चउसु वि भंगेसु न कर्पति । इदानि भणह - भावभिन्ना कप्पंति कारणतो वा चउसु वि भगेसु कप्पति त्ति, न जुत्तं भणह' | आयरिओ भणति - जहा कप्पंति तहा सुणसु आहरणं चोदग! । गुरुवयणं असुणेत्ता दप्पं असहमाणो चोदगो भणति-“नकमति सव्वत्थ दिलुतो" ।। नोदग एवाह[भा.४८६५] जति दिटुंता सिद्धी, एवमसिद्धी उ आणगेज्झाणं।
अह ते तेसि पसाधण, किं नु हु दिद्रुततो सिद्धी ।। घू-चोदगो आयरियं उवालभति - जति अत्थाणं दिटुंतेणं सिद्धी कजति तो आणागेज्झां अत्थाणं असिद्धी, अह तेर्सि आणाओ चेव पसिद्धी किंनु हु दिटुंततो सिद्धी । “किन्नु" ति किमिति, हु एवार्थे, किमित्येवं ष्टान्तेन अर्थसिद्धि क्रियते । किं चान्यत् दिद्रुतेण जंजं अप्पणो इ8 तं तं सव्वं पसाहिजति ।। कहं? उच्यते[भा.४८६६] कप्पम्मि अकप्पम्मि अ, दिटुंता जेण होति अविरुद्धा।
तम्हा न तेसि सिद्धी, विहि-अविहि-विसोवभोग इव ॥ चू-जहा “कप्पति हिंसा काउं विधीए"त्ति पइण्णा । के हेऊ ? निरपायत्तणतो । जम्मि कन्जमाणे इह परलोगे वा आवातो न भवति तं कप्पति को दिटुंतो? विधि अविधि-विसोपभोग इव । जहा विसं विधीए मंतपरिग्गहितं खजमाणं अदोसाय भवति, अविधीए पुण खञ्जमाणं मारगं भवति, तहा हिंसा विधीए मंतेहिं जन्न-जयमादीहि कज्जमामा न दुग्गतिगमनाय भवति, तम्हा निरवायत्ता पस्सामो, हिंसा विधीए कप्पति काउं। एवं दिटुंतेण कप्पमकप्पंकजति, अकप्पं कप्पं कज्जति । तम्हा दिलुतेणं जा सिद्धी सा असिद्धिरेव ॥ .
आत्माभिप्राये चोदकेनोक्ते आचार्याह[भा.४८६७] असिद्धी जति नाएणं, नायं किमिह उच्यते।
अह ते नायतो सिद्धी, नायं किं पडिसिज्झइ॥ धू- यदि दृष्टान्तेन अर्थानामसिद्धिस्ततस्त्वया इह विषहटान्तः किमुच्यते ? अह विधिअविधिदृष्टान्तेन हिंसार्थ : त्वया साध्यते - मयोच्यमानो दृष्टान्तः किं प्रतिषिद्धयते ? ॥ किंच[भा.४८६८] अंधकारो पदीवेण, वजए न तु अनहा।
तहा दिट्ठतिओ अत्थो, तेनेव उ विसुज्झति ॥ धू-आणागेज्झे अत्थे दिटुंतो न कमति, न वा अस्थि दिट्ठतो तेन ते आणा गेज्झा, जो पुण दिटुंतितो अत्यो स तेन परिस्फुटो विसुज्झति त्ति अतो दिट्टतेण पसाहिज्जति त्ति न दोसो।।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only