________________
उद्देशक ः १५, मूलं-९१६, [भा. ४८२०] जाणणे य गहणे य तुल्ले रागदोसे अनंतकायस्स वजणया," एयाणि द्वाराणि, अन्ने य पयत्थे जहा केवली पन्नवेइ तहा सुअघरो वि ॥ “चउव्विहजाणणे"त्ति अस्य व्याख्या[मा.४८२१] सव्वं नेयं चउहा, तं वेइ त्ति जहा जिणो तहा गीओ।
चित्तमचित्तं मिस्सं, परित्त-ऽनंतंच लक्खणओ ।। चू-सव्वमिति अपरिसेसं चउब्विधं-दव्यतो खेत्ततो कालओभावओय। तं पन्नवणं पडुच्च जहा केवली ब्रुवते तहा गीयत्यो वि । अहवा-तं वेत्ति, जहा जिनो जाणइ तहा गीयत्थो वि जाणइ इमेण सचित्तादिलक्खणभेदेण । इहं पुण पलंबाधिकारतो जहा केवली सचित्तं जाणति, अचित्तं मीसं वा परित्तनंतं वा सचित्तादिलक्खणाणि वा परूवेति, तहा सुअघरो वि सुतानुसारेणं सचित्तलक्खणेण सचित्तं जाणति पन्नवेइ य, एवं अचित्तमीसपरित्ताणंता विलक्खणतो जाणति परूवेति य। चोदगाह - "ननु केवली भिन्नतमो सव्वन्नू सुअकेवली, छउमत्थो असवन्नू । जो य असम्वन्नू स कहं केवलीतुल्लो भण्णति" ? आचार्य आह[भा.४८२२] कामं खलु सव्वन्नू, नाणेणऽहिगो दुवालसंगीतो।
पन्नत्तीए तुल्लो, केवलनाणं जतो मूअं॥ घू- चतुर्दशपूर्वधारिज्ञानात् केवलज्ञानिन अधिकतरजान संभवाच्चोदकाभिप्रायसमर्थनाभिप्रायेण, कामशब्दप्रयोगः । अहवा-आचार्येण चोदकाभिप्रायोऽवधृत इत्यतो “काम" शब्दप्रयोगः । खलु पूरेण तुल्यत्वे वा, अन्यूनत्वविसेषप्रदर्शने । “पन्नत्तीए तुल्ल'त्ति केवली सुअकेवली य पन्नवणं पडुच्च तुला, जेन केवली वि सुयनाणेण पन्नवेति, केवलनाणं जतो मूअं ति। "केवली दुवालसंगीतो केत्तिएण अधिगो, कहं वा पन्नवणाए तुल्लो" त्ति । अतो भण्णति[भा.४८२३] पन्नवनिज्जा भावा, अनंतभागे उ अणभिलप्पानं ।
पन्नवनिजाणं पुण, अनंतभागो सुयनिबद्धो ।। खू-भावा दुविधा-पन्नवनिज्जा अपन्न्दनिज्जा । पन्नवनिजा अभिलप्पा, इतरे अनभिलप्पा । दो वि रासी अनंता, तहावि विसेसो अस्थि-अनभिलप्पानं भावाणं अनंतगमागे पन्नवनिज्जा भावा । पन्नवनिजा नाम जे पन्नवेउ सक्कंति, छउमत्थो वा बुद्धीए घेत्तुं स्कते, एयविवरीया अपन्नवनिजा।तेसिंपिपन्नवनिजाणंजो अनंतइणो भागो सो दुवालसंगसुतनिबंधेण निबद्धो।। चोदगाह-"कहं एयं जाणियव्वं जहा पन्नवनिजाणं अनंतभागो सुअनिबंधो?" उच्यते[भा.४८२४ जं चोद्दसपुव्वधरा, छट्ठाणगता परोप्परं होंति ।
तेन उ अनंतभागो, पन्नवनिजाण जं सुत्तं ।। -जमितिजम्हाचोद्दसपुब्बीछट्ठाणपडियालभंति।कहं? उच्यते-चोद्दसपुब्बी चोद्दसपुब्बिस्स किंतुल्ले, किं हीने, किं अब्भहिते ? जइ तुल्ले तो तुल्लत्तणओ नत्थि विसेसो । अध हीनो तो जस्स हीनो तस्स तं नाणं ततो अनंत-भागनीणे वा असंखेज्ज-भागहीने वा संखेजभागहीने वा संखेज्जगुणहीने वा असंखेज्ज-गुणहीने वा अनंत-गुणहीने वा । अह अब्भहितो अनंत-भागअहिए वा असंखेज्ज-भागब्महिए वा संखेज्ज-भागन्महिए वा संखिज्जगुणमहिए वा असंखेज्ज-गुणब्महिए वा अनंत-गुणमहिए वा, तेन कारणेण नज्जते । तुसद्दो कारणावधारणे । पन्नवनिजाण भावाणं अनंतभागोजं सुत्तं वट्ठतित्तिजंवुत्तंतं चोद्दसपुवीणछट्ठाणपडियत्तणतो फुडं जातं ।। चोदगाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org