________________
निशीथ-छेदसूत्रम् -३-१५/९१६ गीयत्थो अरत्तो अदुट्ठोय पडिसेवति तत्थ अपायच्छित्ती भवति ॥
आह-केण कारणेण अपायच्छित्ती भवति? उच्यते[भा.४८१७] खेत्तोऽयं कालोऽयं, करणमिणं साहसो उवाओऽयं ।
कत्तत्तिय जोग त्ति य, इति कडजोगिं वियाणाहि ।। चू-"खेत्तो यं कालो यं" अस्य व्याख्या[भा.४८१८] ओयन्भूतो खेत्ते, काले भावे यजं समायरति ।
कत्ताओ सो अकप्पो, जोगीव जहा महावेजो। घू- रागदोसविरहितो दोण्ह वि मन्झे वट्टमाणो तुलासमो ओयो भण्णति, तेन रागदोसविरहियत्तणेण भूतो ओयभूतो, सो य ओयो अद्धाणादीखेत्तपडिसेवणं पडुच्च दुभिक्खादिकालपडिसेवणं वा पडुच्च गिलाणादि भावपडिसेवणं वा पडुच्च जं समायरइ त्ति पडिसेवति रागद्दोसविरहितो सो अदोसो। कहं ? जेण सम्म “करणमिणं"ति अवेक्खति, करणं किरिया, इह एवं कन्जमाणंनिज्जरालाभं करेति, “साहओउवाउ"तिनाणचरणाणि साहनिजाणि, तेसिं साहणे इमो उवाओ-“जयणाए अकप्पपडिसेवण" त्ति । अहवा-इह एरिसे खेते काले वा अकप्पपडिसेवणमंतरेण नत्थि सरीरस्सधारणं, तदधीणाणिवनाणदंसणचरणाणित्तिपडिसेवति। एस चेव उवाओ दोण्ह विगाहाएपच्छद्धा जुगवं वक्खानिजंति "कत्तत्तिय कत्ताओ"त्ति। जो एवं आलोइयपुव्वावरो कत्ता सो "अकप्पो" भवति । अकोपनिनो अकपोअदूसमिज्जो ति वुत्तं भवति । कहं ? उच्यते- “जोग"त्ति अस्य व्याख्या-"जोगीव जहा महावेजो"।जोगी धन्नंतरी, तेन विभंगणाणेण दटुं रोगसंभवं वेजसस्थयंकयं, तंअधीयं जेणजहुतं सोमहावेजो, सोआगमानुसारेण जहुत्तं किरियं करेंतोजोगीव भवति-अदोसो, जहुत्तकिरियकारिस्स य कम्मंसिज्झति। एवंइहं पिजोगिणोइव तित्थगरा, तदुवएसेणय उस्सग्गेणऽववादेण वा करेंतो “कडजोगि"त्तिगीयत्थो अदोसवं वियाणाहि । इतिसद्दो दिटुंतुवणयावधारणे दट्टब्बो । अधवा "कत्त"त्ति य "जोगि" ति य एतेसिं इमं वक्खाणं[भा.४८१६] अहव न कत्ता सस्था, न तेन कोविज्जति कयं किंचि ।
कत्ता इव सो कत्ता, एवं जोगी विनायव्यो। धू-को कत्ता? "सत्या" तित्थकरो । तेन तित्थकरेण कयं “णकोविजइ" न खोभिज्जइ त्ति वुत्तं भवति । एवं सो गीयत्थो कत्ता विधीए करेंतो अकप्पो भवति। कत्ता इव तीर्थकर इवेत्यर्थः। एवं जोगी वि नायव्यो । “जोगी" विभंगनाणी धन्नतरी, जहा तेन कयं अकोप्पं भवति एवं गीतेण विकतं अकोप्पं । एवं गीतो जोगीवत् जम्हा तम्हा गीतो जोगीविव नायब्बो । जतोय एवं ततो गीतो अदोसवं भवति ॥ एवमुवदिढे सूरिणा। आह चोदग[भा.४८१७] किं गीयत्यो केवलि, चउब्विहे जाणणे य गहमे य।
तुल्ले रागद्दोसे, अनंतकायस्स वजणता ।। चू-सीसो पुच्छति- “किं गीयत्था केवली, जेण तस्स वयणं करणं च अकोप्पं भवति" ? ओमित्युजच्यते, अकेवली विकेवलीव भवति।अहवा केवली तिविधो-सुयकेवली अवधिकेवली केवलिकेवली । एत्य सुयकेवलिपन्नवणं पडुच्च केवलिवद् भवति । कथमुच्यते - “चउव्विहे For Private & Personal Use Only
www.jainelibrary.org
Jain Education International