________________
उद्देशक : १५, मूलं-९१६, [भा. ४७०८]
चू-नामठवणाओगयाओ, दव्वामंचउब्विहं, तंजहा-उस्सेतिमाणं संसेतिमाम उवक्खडामं पलियामं चेति ।। एतेसिं चउण्ह वि इमा विभासा[मा.४७०९] उस्सेतिम पिट्ठादी, तिलाति संसेतिमं ति नायव्वं ।
कंकडुगादि उवक्खड, अविपक्करसंतु पलियामं ।। धू-उस्सेतिमंनाम जहा-“पिटुं' - पुढविकायभायणं, आउकायस्स भरेत्तामीराए अद्दहिज्रति, मुहं से वत्थेण ओहाडिज्जति, ताहे पिट्ठपयणयं रोहस्स भरेत्ता ताहे तीसे थालीए जलभरियाए अहोछिद्देण तं पि ओसिजति, हेट्टाहुत्तं वा ठविज्ञति, तत्थ जं आमं तं उस्सेतिमाणं भण्णति । आदिग्गहणेणउवरि ठविज्जति, ताहे उंडेरगादी । संसेतिमंनाम पिट्ठरेपाणियंतावेत्ता पिंडियट्टिया तिला तेन ओलहिज्जंति, तत्य जे आमा तिला ते संसेतिमाम भण्णति । आदिग्गहणेणं जं पिअन्नं किं चि एतेणं कमेणं संसिज्झति तं पि संसेतिमाम भण्णति । उवक्खडामं नाम जहा चणयादीण उवक्खडियाण जे न सिज्झंति ते कंकडुया तं उवक्खडियाम भण्णति । पलिआणं जं परियाए कतं परिणायं वा पत्तं तहावि आमंतं परिआणं, तंच अविपक्करसं ।। इमं चउब्विधं[भा.४७१०] इंदणधूमे गंधे, वच्छप्पलियामए य आमविही ।
एसो खलु आमविही, नेयम्बो आनुपूवीए॥ धू-इंधणपलिआणं धूमपलियामं गंधपलियामं वच्छपलियामं, चउब्विहा पलियामविधी । "आनुपुचित्ति एसा चेव इंधणादिया । अधवा - इंधणादिकरणादिया वा आनुपुव्वी ॥ तस्य इंधनाम-धूमामस्स य इमं वक्खाणं[मा.४७११] कोद्दवपलालमादी, इंधणेण पलंबमाइ पञ्चति ।
- मज्झख (ग] डाऽगणि पेरंत तेंदुगा छिद्दधूमेणं ॥ घू-जहा कोद्दवपलालेण अंबगादिफलाणि वेढेत्ता पाविजंति, आदिग्गहणं सालिपलालेण वि, तत्थ जे न पक्का फला तेइंधणपलियामं भण्णति । घूमपलियामं नाम जहा खडं खणित्ता तस्थ करीसो छुडभात, तीसे खड्डाए परिपेरंतेहि अन्नाओ खड्डाओ खणित्ता तासुतेंदुआदीणि फलाणि छुभित्ता जा सा करीसखड्डगा तत्थ अग्गी छुब्मति, तासिं च तेंदुगखड्डाणं सोआ तं करीसखडं मिलिया, ताहे धूमो तेहिं सोतेहिं पविसित्ता ताणि फलाणि पावेति, तेणं से पञ्चंति, तत्थ जे अपक्का ते घूमाम भण्णति । इदानिं गंधमा-वच्छामाणं इमं वक्खाणं[भा.४७१२] अंबगमादी पक्कं, छूढं आमेसु जंन पावयती ।
तंगंधाणं वच्छे, कालप्पत्तं नजं पञ्चे ।। धू- गंधाम अंबयं आदिसद्दातो मातुलिंग वा पक्क अन्नेसिं आमयाण मज्झे छुमति, तस्स गंधेण तेन अन्ने आमया पञ्चंति, जंतस्थ नपञ्चतितंगंधामभण्णति।वच्छपलियामं नाम वच्छा रुक्खो भणइ, तम्मि रुक्खे जं फलं पत्ते विकाले अन्नेसु वि पक्केसुन पञ्चति आम सरडीभूतं तं वच्छपलियामं भण्णति ॥ सब्बदव्यामोवसहारिणी इमा गाहा[भा.४७१३] उस्सेतिममादीणं, सव्वेसिंतेसि जंतु मज्झगतं ।।
पनंतं पि न पचति, तं होति दव्वआमंतु॥ धू-सव्वेसिं उस्सेतिमादीणं मझे जं “पञ्चंतं पि" तिप्पाविजमाणं पिवुत्तं भवति, न पञ्चति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org