________________
४४
निशीथ-छेदसूत्रम् -३- १५/९१६ चू- यदीत्यभ्युपगमे । मूलपलंबा अग्गपलंबा य पडिसिद्धा, न पुण कंद-मूल-खंध-तयासाल-पवाल-पत्त-पुष्पं च पडिसिद्धा । जम्हा एतेसिं पडिसेहं करेह तेन मे मती - अवस्सं एते कप्पंति पडिग्गाहित्तए, जीवा वि होतया। ____ अहवा- न विएते जीवा, जेण एतीस पडिसेहो न कतो।अधजीवा,णय कप्पंति, तेन सुत्तं दुबद्धं । अधमतं ते- “जीवा, न कप्पंति, सुत्तं च सुबद्धं" तो विसेस हेऊ वत्तव्यो। आयरिओ आह[भा.४७०५] चोदग कण्णसुहेसू, सद्देसु अमुच्छमाणो सह फासे।
मज्झम्मि अट्ठ विसया गहिता एव वऽट्ट कंदाती ।। धू-हे चोदग! जहा दसवेयालिते आयारपणिहीए भणियं
कण्णसोस्खेहिं सद्देहिं, पेम्मं नाभिनिवेसते ।
दारुणं कक्कसं फासं, काएणं अधियासते ।। एत्थ सिलोगे आदिमंतग्गहणं कयं, इहरहा उ एवं वत्तव्वं ॥१॥ कण्णसोक्खेहिं सद्दे हिं, पेम्मं नाभिनिवेसए।
दारुणं कक्कसं सई, सोएणं अहियासए ।। ॥२॥
चक्खुकंतेहि स्वेहि, पेम्मं नाभिनिवेसए। दारुणं ककंस रूवं, चक्खुणा अहियासए। घाणकंतेहिं गंधेहिं, पेम्मं नाभिनिवेसते। दारुणं कक्कंसं गंधं, घाणेणं अहियासए॥ जीहकंतेहिं रसेहिं, पेम्मं नाभिनिवेसते। दारुणं कक्कसं रसं, जीहाए अहियासए ।। सुहफासेहि कंतेहिं, पेम्मं नाभिनिवेसए।
दारुणं कक्कसं फासं, काएणं अहियासए ।। धू-एवं रागदोसा, पंचहिं इंदियविसएहिं गहिता।आदिअंतग्गहणेणं नज्झिल्ला अट्टविसया गहिता भवंति । एवं इह वि महंतं सुत्तं मा भवउ आदिअंतग्गहिता, तेहिं गहिएहि मज्झिल्ला वि अट्ठकंदादिणो गहिया चेव भवंति ।। [भा.४७०६] अहवा एगग्गहणे, गहणं तज्जाइयाण सव्वेसि ।
तेनग्गपलंबेणं, तु सूतिता सेसगपलंबा ।। घू-उन्नारियसिद्धा तस्स पलंबस्सिमे भेदा[भा.४७०७] सव्वं पि यतंदुविहं, आमंपर्कच होति नायव्वं ।
आमं भिन्नाभिन्नं, एमेव य होति पक्कं पि॥ चू-दो भेदा-आनं पक्कं च, जंतं आमंतं भिन्नं अभिन्नं वा, पक्कं पि एवं भिन्नाभिन्नभेदेण भाणियव्वं ॥ तत्थ आमस्स इमो निक्खेवो. [भा.४७०८] नामं ठवणा आमं, दव्वामंचेव होति भावामं ।
उस्सेतिम संसेतिम, उवक्खडं चेव पलियामं ।।
॥४
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org