________________
उद्देशक : १५, मूलं-९१६, [भा. ४६९६]
४३
पेसी दीहागारा, अद्धं भित्तं, बाहिता छल्ली सालं भण्णइ, अदीहं विसमं चक्कलियागारेणं जं खंड तंडगलं भण्णति, हारुनिभागाजे केसरा तं धोयं भण्णति । इमो सुत्तफासो[भा.४६९७] एसेव गमो नियमा, डगले साले य भित्तए चोए ।
चउसु वि सुत्तेसु भवे, पुव्वे अवरम्मिय पदम्मि॥ चू-अंबगपेसिवज्जा चउसुसुत्तेसुत्ति॥सेसं कंठं।अहवा-आदिल्लेसुचउसु सुत्तेसु जो गमो भणितो सोचेव गमोअंबगादिएसुछसुपदेसुसविहसणेसुभाणियब्वो॥चोदगाह-ननु पढमसुत्तेसु भणितो चेव अत्थो किं पुणो अंबगादियाणं गहणं? आचार्याह[भा.४६९८] एवं ताव अभिन्ने, अम्बे पुणो इमा भेदा ।
डगलं तु होइ खंडं, सालं पुण बाहिरा छल्ली ।। घू-एवं ताव आदिल्लेसुचउसु सुत्तेसुअभिन्नाणंअबाणं गहणं, इह भिन्नाणं गहण ।अहवाआदिसुत्तेसुअविसिटुं गहणं,इह विसिटुंगहणकयं अहवा-मा कोइ चिंतिहिति-"अभिन्नंअभक्खनिजं, भिन्नं पुण भक्खं', तेन अंबगं पेसिमादिगा य निसिझंति । डगलं तु पच्छद्धं कंठं । [भा.४६९९] भित्तं तु होइ अद्धं, चोयं जे जस्स केसरा होति।
मुहपण्हकर हारिं, तेन तु अंबे कयं सुत्तं॥ धू-पुव्वद्धं कंठ । चोदगाह - किं अन्ने माउलिंगादिया फला भक्खा, जेण अंबं चेव निसिज्झति? आचार्याह-एगग्गहणा गहणं तज्जातियाणं ति सब्वे संगहिया । अंबं पुण मुहपण्हंपच्छद्धं । अंबेण मुहं पल्हाति-प्रस्यंदतीत्यर्थः । किंच “हारित" -जिव्हेन्द्रियप्रीतिकारकमित्यर्थः। अनेन कारणेन अंबे सूत्रप्रतिबंधः कृतः ।। अन्याचार्याभिप्रायेण कृता गाथा[भा.४७००] “अंबं केण ति (थेवेण] ऊणं डंगलद्धं भित्तगं चतुब्भागो।
चोयं तयाओ भणिता, सालं पुण अक्खुयं जाण ॥ धू-थोवेणऊणं अंबं भण्णति, डगलं अद्धं भण्णति, भित्तं चउभागादी, तया चोयंभण्णति, नखादिभिअक्षुण्णं सालं भण्णति, अक्तूं-अंबसालमित्यर्थः । पेसी पूर्ववत् ॥ [भा.४७०१] सच्चित्तं व फलेहिं, अपापलंबा तु सूचिता सव्वे ।
अग्गलपलंबेहिं पुणो, मूलपलंबे कया सूया ॥ चू-तत्थ इमे अग्गपलंबा[मा.४७०२] तल नालिएरि लउए, कविट्ठ अंबाड अंबए चेव ।
एयं अग्गपलंब, नेयव्वं आनुपुब्बीए॥ धू-जनपसिद्धा एते। “आनुपुवि"ति एसेव तलादिगा ॥ तत्व मूलपलंबं इमं[भा.१७०३] झिज्झिरि सुरहिपलंबे, तालपलंबे य सल्लपल्लंबे ।
एयं मूलपलंब, नेयव्वं आनुपुब्बीए॥ चू-झिज्झरी वल्ली, पलासगो सुरभी सिग्गुगो सेसा जणपसिद्धा । एत्थ वि आनुपुब्बीझिझिरिमादी।चोदगाह[भा.४७०४] जति मूलग्गपलंबा, पडिसिद्धा ननु इदानि कंदादी।
कप्पंति न वा जीवा, को व विसेसो तदग्गहणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org