________________
४६
निशीथ-छेदसूत्रम् -३-१५/९१६
तंदव्वामं भण्णति ॥ इदानि "भावाम"[भा.४७१४] भावामं पि य दुविहं, वयनामं चेव नो य वयनामं ।
वयनाममणुमतत्थे, आमंति य जो वदे वकं ।। चू-पुब्बद्धं कळं। वयनामं अनुमयत्थे । जहा कोइ साधू गुरुपेसणेण गच्छंतो अन्नेन पुच्छितो - किं भो! गुरुपेसणण गम्मति?" सोपडिभणइ- “आमं" ति, शब्दमात्रोच्चारण करेति ।। “नो वयणमं" इम[भा.४७१५] नोवयनामं दुविहं, आगमतो चेव नो य आगमतो।
आगमओ उवउत्तो, नो आगमतो इमं होइ ।। -पुटबद्ध कंठं । आगमतो जो “आमवयणं" तस्सत्यं जाणति, तम्मि उवउत्तस्स य स आमभावोवयोगो भावां भण्णति॥जंनो आगमतो भावामंतं इमं[भा.४७१६] उग्गमदोसादीया, भावतो अस्संजमो य आमविही।
अन्नो वि य आएसो, जो वाससतं न पूरेति।। चू-आहाकम्पादि उग्गमदोसा, आदिसद्दाओ एसणदोसा उप्पायणा य दोसा, भणियं च “सव्वामगंधं रेण्णाय निरामगंधो परिव्वए । जओ तेहि उग्गमादिदोसेहिं घेप्पमाणेहि चारितं अविपकं अपज्जतंआमभण्णंति। असंजमोवि आमविधीएचेवभवति, जतोचरणस्सोवघायकारी। किं च - जो वरिससतायुपुरिसो वरससतं अतरेत्ता अंतरे मरेतोआमो भण्णति ।। [भा.४७१७] एसो उ आमविही, एत्थऽहिकारो उ दव्वआमेणं ।
तत्थ विपलियामेणं, तत्थ वि य वच्छपलियामे। घू- भझितो आमविही । एत्थ दव्वामो अधिकारो तत्थ वि पलियामेण तत्थ वि वच्छपलियामेगेत्यर्थः सेसा उन्नारियसिद्धा॥
धू-इदानि भंगविकल्पनार्थ सूत्रविभागः क्रियते-“सच्चित्तंअंब जति। सच्चित्तं विडसति"। “पतिट्टिए" वि दो सुत्ता, एते चउरो दव्वओ सगलसुत्ता। भित्तं सालं डगलं चोयं एते चउरो सह विडसणाए दव्वतो भिन्ना जं पुण "अंब वा" सुत्त एतदसगलत्वात् पूर्वसूत्रेषु प्रविष्टं, जं पुण अंबपेसि वा सुतं एवं पेसिभेदित्वात् भित्ते प्रविष्टं । एवं अष्टसूत्राणि भवंति । अतो पठ्यते[भा.४७१८] दब्बतो चउरो सुत्ता, अभिन्न चउरो य पच्छिमा भिन्ना।
भावेणं पुण भइया, अट्ठ वि भेया इमे चउहा।। घू-पडमा छउरो सुत्ता दव्वतो अभिन्ना, पच्छिमा चउरो सुत्ता दब्बतोभिन्ना । एते अडवि सुत्ता भावतो भिन्ना वा अभिन्ना वा ।। एत्थ भिन्ने इमो चउव्विहो निक्खेवो[भा.४७१९] नामं ठवणा भिन्नं, दब्वे भावे य होइ नायव्वं ।
दवम्मि घडपडादी, जीवजढं भावतो भिन्नं ॥ चू- नाम ठवणाओ गताओ । दव्वभिन्ने घडो पड़ो वा, भावभिन्नं पुण जीवविष्पजढं जं सरीयं, इह तु पलंबं भाणियव्वं ॥ एतेसु चेव दव्वभावभिन्नाभिन्नेसुचउभंगो कायब्बो[भा.४७२०] भावेण यदव्वेण य, भिन्नाभन्ने चउक्कमयणा उ।
पढमंदोहि अभिन्नं, बितियं पुण दब्बतो भिन्नं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org