________________
उद्देशक : १४, मूलं-८६७, [भा. ४६०४)
[भा.४६०४] जाणंति एसमं वा, सावग दिट्ठी उ पुल्वझुसिओ वा ।
वेंटलभाने णेण्हि, किं धम्मो न होति गिण्हेजा || खू-जो एसणाविधिं जाणति सो दिविपरिचितो भण्णति । अहवा - सावगो गहियाणुव्वओ अवती वा सम्मद्दिट्ठी दिद्विपरिचितो भणति । अहवा - 'परिचितो' त्ति दिट्ठाभट्ठो, पुव्वज्झुसितो पुव्वएगगामणिवासी आसी, एतेसु वा उवकरण उप्पाएंतो आगच्छति । “वेंटलहए यत्ति" अस्य व्याख्या - पच्छद्धं । वंटलभाविता-वेंटलपयोगेण परिजिता इत्यर्थः, तेसिं वेंटलं पुच्छंताणं भाणिय- "अम्हे इदानि वेंटलं न जोएमो।" अहवा- ते वेंटलभाविता जया अजातिता चेव वस्थादिदानं देज्ज तदा साधूहिं वत्तव्वं- “इदानि नो वेंटलं जोएमो।" ताहेते भणेज्ज- "किं इयरहा दिल्जमाणे धम्मो न भवति ?" एवं भयंताण गेण्हेज्जा, एवं वेंटलभाविएस विसुद्दो उवकरणं उप्पाएंतो आगच्छति ।। को उवधिं उप्पाएंतो आगच्छति ति भण्णति[मा.४६०५] उवहयमनुवहते वा, पुब्बुवही तत्थ मग्गणा इणमो।
गीयत्थमगीयत्थे, गीए गहणेतरे तिन्नि । चू-पुव्बुवही जइ अनुवहतो संपुण्णपडोयारो य अस्थि तो नो उप्पायंतो आगच्छति । अह पुन्बुवही उवहतो असंपुण्णपडोयारो वा तो उप्पाएंतो आगच्छति, सो पुण गीयत्यो होज्ज अगीतो वा।जति गीयत्यो तो उवकरणगहणं करेंतो आगच्चति, जेण सो सव्वं विहिं जाणति । इयरोत्तिअगीयत्यो सोन उवकरणं उप्पाएंतोआगच्छति, जेणं तिन्नि उग्गमुप्पादणएसणदोसे न याणति, अजाणतेण य उवधी उप्पाएंतो वि अविसुद्धो चेव ।।अविसुद्धोवहिविर्गिचणविधी इमो[भा.४६०६] असती विगिंचमाणो, जहलाभ घेत्तु आगतो सुद्धो।
चोदगवयणं संफासणादि जेसिं न सिं सोहिं॥ खू-असतिपुब्बोवकरणस्स विसुद्धस्स आगच्चमाणोजं अन्नं विसुद्धं पडिग्गहादिकं लभति तं पुचोवकरणातो अविसुद्धं पडिग्गहादिकं विगिचति, एवं जहालाभं सुद्धं गेण्हंतो अविसुद्धं परिचयंतो सब्बोवकरणं विसुद्धं घेत्तुं आगओ।आयरिओभण्णति-जेसिं एस उवदेसो, पन्नवेति वा जे एवं, न तेसिं सोही भवति ॥ “असति विगिंचमाणो" त्ति अस्य व्याख्या[भा.४६०७] उवहयउग्गहलंभे, उग्गहण विगिंच मत्तए भत्तं ।
अपजत्ते तत्थ दवं, उग्गहभत्तं गिहि दवेणं ।। धू-दो विपादा जत्थ अविसुद्धा तत्थ "उवहतउग्गहलंभे", उवहतो तिअविसुद्धो, उग्गहो त्ति पडिग्गहो, लंभे त्ति विसुद्धपडिग्गहो लद्धो, ताहे अविसुद्धं पुवोवग्गहं विगिचति, तम्मि विगिंचिते पडिग्गहो विसुद्ध, मत्तगो अविसुद्धो एरिसं जायं । एरिसे इमो परिभोगविही - मत्तए भत्तं गेण्हति विसुद्धपडिग्गहे एवं गेण्हति, तेन पडिग्गहदवेण मत्तगंकप्पेति।अह मत्तगेगहितेण भत्तेण अप्पजत्तिय भवति ताहे तत्थ अविसुद्धमत्ते दवं गेहंति, उग्गहे भत्तं गेण्हति । तस्स उग्गहस्स तेन अविसुद्धमत्तगगहितेण दवेण कप्पं न देति, मा पडिग्गहस्स उवघतो भविस्सति, ताहे गिहिभायणेण दव आनेउं तेन पडिग्गहस्स कप्पं करेति । अविसुद्धमत्तगगहियदवेणं पुण लेवाडगसण्णाभूमीकज्जातिं करेति॥ [भा.४६०८] अपहुच्चंते काले, दुल्लभूदवऽभाविते व खेत्तम्मि।
मत्तगेदवणं धीवात, मत्तगलंभे वि एमेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org