________________
उद्देशक : १४, मूलं-८६७, [भा. ४५३०] संघट्टणपलिमंथादिया दोसा जढा भवंति । दुविधा ओभोयरिया-दव्वामायरिया भावोमोयरिया य एवं तेसिं भवंति । अहवा-आहारोमं उवकरणोमंच, बत्तीसलंबणाणं ऊणगो होइ आहारोम, उवकरणे एगवत्थएगपादधारितं च । सुत्ते य भणियं- “एगं पाद धारेज्जा नो बितियं" ति । एवं च कतं भवति । इमंच[भा.४५३१] वेहारुगाण मण्णे, जह से जल्लेण मतिलितं अंगं ।
___ मलिता य चोल्लपट्टा, एगं पातं च सब्वेसिं ।। खू- वेहारु अलंक्खणं भवति। वेहारु आगाढा । वेहारुए जनो मण्णति । कथ ? यथास्य जल्लेण मइलियं अंगं दीसइ चोलपट्टो य तहा सव्वेसिं एग पादं दिस्सइ तेन कारणेणं ते धुवं वेहारुआ इत्यर्थः ।। एवं चोदगेण भणिते आचार्याह[भा.४५३२] जेसिं एसुवदेसो, तित्यकराणं तु कोविता आणा ।
नेगा य होति दोसा, चउरो मासा अनुग्घाया। चू- “छण्हं एगं पादं" ति जेसि एस उवदेसो तेहिं तित्थकराण आणा कोविता खोडिया, चउगुरुअंच से पच्छित्तं । इमे य अन्ने बहू दोसा[भा.४५३३] अद्धाणे गेलण्णे, अप्प-पर-वता य भिन्नमायरिए।
आएस बाल-वुड्डा, सेहा खमगा परिचता ।। घू-अद्धाणादिया जे पुरिसा गाहाए गहिता तेसिं जइ एगेण पादेण भत्त देति तो अप्पा परिचत्तो, अह न देति तेसिं तो परो परिचत्तो, संसत्तग्गहणवता परिच्चत्ता, एगपादभगे वा पच्छा किं करेतु॥ [भा.४५३४] दितेण तेसि अप्पा, जढो तु अद्धामे जे जढा जं वा।
कुजा कुलालगहणं, वता जढा पानगहणं च ॥ चू-अह अद्धाणपडिवण्णताण तं एगं पादं देति तो अप्पा जढो भवति । अह न देति तेसिं भायणं तो ते परिचत्ता ।
अह ते अद्धाणपडिवण्णगा भायणाभावे कुलालं गेण्हेज्जा, तो अदेंतस्स चउलहुं । तसिं वा पादं दाउं अप्पणा कुलालग्गहणे चउलहुँ । पानगातिसंसत्तग्गहणे वयभंगो॥चोदगाह[भा.४५३५] जति एते एव दोसा पत्तेयं ते धरेतु एक्कक्कं ।
सुत्ताभिहितं च कतं, मत्तगउवदेसण वेण्हि ।। चू-चोदगो भणति - जइ एते एत्तिया दोसा बहूणं पादग्गहणं तो पत्तेयं पत्तेयं साधू एक्केचं पादं गेण्हतुमा मत्तगं गेण्हंतु, एवं कते सुत्ताभिहितं कयं । जत्तो सुत्ते भणियं- “जे निग्गंथे तरुणे बलवंसे एगपायं धरेजा नो बितियं।" अन्नंचमत्तगोवदेसो एण्हि पवत्तो-अक्किालिक इत्यर्थः॥ [भा.४५३६] दूरे चिक्खिल्लो बुट्ठिकाए सज्झायज्झाणं वाघातो।
तो अजरक्खिएहि, दिन्नो किर मत्तओ मिच्छा॥ चू-चोदगो भणति- "दसपुरे नगरे वासासुअज्जरक्खितो उच्छुघरे ठितो।ततो गिलानपानगादिकज्जेसु पुणो पुणो दूर पट्टणं गच्छताण चिक्खिल्ला, वुट्टिकाए यआउक्कायविराधना, सज्झा. यादिवाघातो य, पुणो पुणो दूरं गच्छंताण । एते कारणे नाऊण अज्जरक्खिएण मत्तगो साहूण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org