________________
निशीथ-छेदसूत्रम् -३-१४/८६७ आयरिएण भणिता-छिन्नाणिसंदिट्टाणि, जहा वीसुंआणेजह । ते वच्चंता अंतरा संभोइयसाधुणो पासंति । तेहिं संपुच्छिता- “कतो संपट्टित्ता?" तेहिं कहियं-आयरियं तुब्भे संदिट्ठा तावतिएहिं गहिएहिं जति अन्नाणि लभेजह तो गेण्हेजह, अम्हं दिजह, अम्ह दिज्जह, अम्ह आयरियं अनुन्नवेस्सामो।" एवंहोउत्ति,तेगया, लद्धा य, अतिरगविलद्धा गहिया या एवं अतिरेगपरिग्गहो हुज्जा । अहवा - “छिन्नेसु चेव" पाउग्गाणि लब्भंति" त्ति काउं बहूणि गहियाणि अप्पच्छंदेणं अनिद्दिढे वि अतिरेगपडिग्गहो होज्जा ।। “उद्दिसिय समुद्दिसिय" त्ति अस्य व्याख्या[भा.४५२५] साहम्मिय उद्देसो, समुद्देसो होति इत्थिपुरिसाणं ।
गणिवातगउद्देसो, अमुगगणी वाइए इतरो॥ चू-अविसेसिओ उद्देसो जहा दाहामिवायगस्सवा । इयरो नाम समुद्देसोजहा अमुगगणिस्स दाहामो आयगस्स वा ।। इदानि “निमंतणा आपुच्छणा" य वक्खाणेति[भा.४५२६] दिढे निमंतणा खलु, अदिढे पुच्छा कहिं नु खलु सो त्ति ।
अविसेसमणिद्दिष्टे, देति सयं वा वि सातिज्जे ॥ धू-जं उद्दिसिय गहियं तंदटुंनिमंतेति, इमंतंपादं इच्छाकारेण गेण्हह।अह तं न पासतिज समुद्दिसिय आनियंताहे पुच्छति- “कहिं सो अमुगोसाहुगणी वायगोवा?" जइ पुणजे समुद्दिसिय आनियंतं अनामंतिय अनापुच्छियअन्नस्सदेतितोचउलहुं ।अह ताण समुद्दिसित्ता किं चि अतिरेगं गहियं तो तं जस्स इच्छति तस्स देंतो सुद्धो, सयं वा सादिज्जति-परिभुंजतीत्यर्थः ।।
एस सुत्तत्थो । इमो निञ्जत्तिवित्थरो[भा.४५२७] पामाणातिरेगधरणे, चउरो मासा हवंति उग्घाया।
आणादीण घट्टण, परिकम्मण पेहपलिमंथो । चू- गणणपमाणातिरित्तं पमाणप्पमाणातिरित्तं वा धरेतस्स चउलहुं आणादिया य दोसा, तज्जायमतज्जाया वा पाणा संघट्टिजंति, अतिरेगंपरिकम्मणे पडिलेहणेय सुत्तत्थपलिमंथो भवति।।
चोदको पुच्छति[भा.४५२८] तो कइ चित्तव्या उ, भन्नइ अ पडिग्गहा अमत्तो अ।
जंतइअंअइरेगं, तमोहे जे भणियदोसा य॥ चू-आयरिओ भणति - पडिग्गहो मत्तगो य, दाण्ह परेणं जं घेप्पति तं अतिरित्तं, तम्मि अइरित्ते घेप्पंति जे दोसा संजमविराधनादी ते आवजति॥चोदगाह[भा.४५२९] अतिरेगदिट्ठदोसा, ओम धरेते भणंति णं केयी।
एगंबहूण कप्पति, हिंडंतु य चक्कवालेणं ।। घू- चोदगो भणति -“अइरेगं गेण्हंतस्स विट्ठा दोसा, तम्हा ओमं घरेयव्वं ।" तत्थ सच्छदपक्खासित केति ओमं भणति - “एगं पादं बहूण साधूण कप्पतु, भिक्खं च चक्कवालेण हिंडंतु। कहं ? भण्णति[भा.४५३०] छण्हं एक पातं, बारसमेणेकमेक्क पारेति।
__संघट्टणादि एवं, न होति दुविहं च सिं ओमे। खू-छण्हं साधूणं एक्क पादं भवति । एक्केक्का साधूबारसं काउंछट्ट दिने पारेति । एवं करेतेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org