________________
निशीथ-छेदसूत्रम् -३-१४/८६४
कहिया वसही । तत्थ गतो पुणो वि से धम्मो कहितो। सम्मत्तं पडिवण्णो । अमुव्वता गहिता । वरवइवमिय थावच्चसुताहरणं कहियं । तेन वि अभिग्गहो गहिओ, “पुत्तादि सयणो विपव्ययंतो नधारेयव्वो' त्ति। सा साहुबहिणी उवट्टिता “पव्वयामि" ति विसजिता । केत्तिया साधू एरिसा भविस्संति जे एमादिदोसेहितो विमोएहितिजहा तेल्लपामिच्चे दोसो भणितो।। [भा.४४९०] एमेव तिविहपातं, पामिच्चं जो उ गेण्ह आणादी।
तेचेव तत्थ दोसा, तं चेव य होति बितियपदं ।। धू-लाउय-दारुय-मट्टियामयं तिविधं पाद । जे तेल्लादिपिंडदोसा जं च तत्थ बितियपदं, तं चेव पादे वि सव्वं दट्ठव्वं ॥ लोइए लोउत्तरे वा वत्थे पामिच्चे इमे दोसा[भा.४४९१] मतिलितफालितऽफोसित, हितनढे वा वि अन्नमग्गंते।
अवि सुंदरे वि दिन्ने, दुक्कररोयी कलहमादी ।। चू-मइलादिदोसेहिं तं पामिच्चियं न गेण्हति, अन्नं मग्गति, अन्नम्मि य सुंदरे वि दिन्ने दुवकररोइत्तमे न रोएति, तत्थ "गेण्ह" न गेण्हामि त्ति कलहमादिया दोसा भवंति । पादे वि भिन्ने लेओ वा विनासिउत्ति न गेण्हेजा । गयं लोउत्तरं पामिच्छ ।।
जम्हा पामिचे एते दोसा तम्हा न घेत्तव्वं । इमं कायव्वं[भा.४४९२] उच्चत्ताए दानं, दुल्लभखग्गूडअलस पामिच्छं ।
तंपिय गुरुस्स पासे, ठवेंति सो देति मा कलहो । चू-वत्थपादादिएसुंपहुप्पंतेसु साहुणा साहुस्स उच्चत्ताए निद्देनंदायव्वं ।अहवा-इमं बितियपदं -दुल्लभयाए देसे पामिच्चं पिकजति सगच्छे परगच्छे वा, तहा खग्गूड अलसाणं पामिच्चं दिनति, तंपि गुरूणं समीवे आणेउं ठविज्जति, ताहे सोचेव गुरु देति, मालंभकाले देंतोऊणं देञ्ज, गेण्हते वा “ऊनं देज्जासि" त्ति कलह करेजा, तम्हा गुरू तत्थ पमाणं॥
मू. (८६५) जे भिक्खू पडिग्गहं परियट्टेइ, परियट्टावेइ, परियट्टियमाहटटु दिजमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति ।।
चू-अप्पनिङ्गं देति परसंतियं गेण्हति त्ति परियट्टियं, एत्थ चउलहुं । [भा.४४९३] परियट्टियं पि दुविहं, लोइय-लोउत्तरं समासेणं ।
एकेकं पि य दुविहं, तद्दव्वे अन्नदव्वे य॥ चू-तद्दव्वे पत्तंपत्तेण, अन्नदव्वे पत्तं वत्येण दंडगादिणावा, संजयस्स गिही जंदाउकामातं अन्नेन गिहिणा सह परियट्टेउं देति त्ति । एयं लोइयं परियट्टियं ॥ एत्य इमं उदाहरणं[भा.४४९४] अवरोप्परसज्झिलियासंजुत्ता दो वि एक्कमक्केणं ।
पोग्गलियसंजयट्ठा, परियट्टण संखडे बोही ।। चू-एसा भद्दबाहुकया गाहा ।। इमं से वक्खाणं[भा.४४९५] अनुकंप भगिनिगेहे, दरिद्द परियणाय कूरस्स |
पुच्छा कोद्दवकूरे, मच्छर नाइक्ख पंतावे॥ [मा.४४९६] इतरोवि य पंतावे, निसि उसविताण तेसि दिक्खा य ।
तम्हा नो घेत्तव्यं, वेइय वा जे ओसमेहिति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org