________________
उद्देश : १४, मूलं - ८६५, [ भा. ४४९६ ]
चू- एकः अपरः, अन्यः परः, ताभ्यां भगिन्यो, अपरस्य भगिनी परेण संजुत्ता-परिमीतेत्यर्थः । परस्य भगिणी अपरेण संयुक्ता । अन्यो अपरस्य भ्राता प्रव्रजितः, सो सुत्तं अहिजित्ता नायविधी आगतो । सो- 'भगिनी मण्णुं करेस्सति' त्ति अनुकंपाए भगिनिगेहे आवासितो। सा य दरिद्दा कोवकूरो रज्जइ । सो य कोद्दवकूरो भाउघरि नीतो, भाउघराओ सालिकूरो आनितो । एवं संजयट्ठा कुरो परियट्ठितो, तस्स भाउणो भोयणकाले सो कोद्दवकुरो दिन्नो । तेन सा आगारी पुच्छिता - किमेयं ? कीस ते कोद्दवकूरो दिन्नो ? सा अगारी ओणयणवयणा तप्पत्तिया मच्छरेण नाइक्खति त्ति - अनक्खती तेन पंताविया । इयरो वि चिंतेइ - मज्झ भगिणी पंतावित त्ति अहं पि से भगिनि पंतावेमि त्ति । सव्वमधिकरणसंबंधं । सो साहू जाणिऊण राओ वाहिरिता सम्म धम्मोवदेसेण कोवफलदंसणं कहेंतेण उवसामिता, सव्वे य दिक्खिता। जम्हा एते दोसा तम्हा परियट्टणं न कायव्वं । केतिया वा एरिसा साधू धम्भकहालद्धिया भविस्संति जे उवसामिस्संति । लोइयं परियट्टणं गतं । इमं लोउत्तरं
[भा. ४४९७] ऊणहियदुब्बलं वा, खरगुरुछिन्नमइलं असीतसहं । दुव्वण्णं वा नाउं, विप्परिणमे अन्नभणितो वा ||
चू- एते ऊणाहियादि दोसा वत्थे सगं नाउं, अन्नेन वा वप्परिणामितो विप्परिणमति वत्थे ताहे परियट्टेति । जहा वत्थे तहा पादे वि हुंडादिया दोसा दट्ठव्वा ॥ लोउत्तरं परियट्टणं गतं । [भा. ४४९८ ] एगस माणजुत्तं, न तु बितिए एवमादिकजेसु । गुरुपामूले ठवणं, सो देऊ इयरहा कलही ॥
धू- साहुसंघाडएण हिंडतेण वत्थं पादं वा सामण्णं लद्धं । एगस्स साहुस्स माणजुत्त भवति न तु बितियस्स । ताहे जस्स तं पमामजुत्तं सो गिण्हति, सो य इयरस्स तद्दव्वमण्णदव्व वा किं चि देति । सेसं कंठं ।
[भा. ४४९९ ]
एतेसामण्णतरं पातं परियट्टियं तु जो गिण्हे ।
ते चैव तत्थ दोसा, तं चैव य होति बितियपदं ।
धू- दप्पेण जो परियट्टियं गेण्हति तस्स पुव्वुत्ता दासा पच्छितं च, बितियपदं दुल्लभादिकं ॥ यू. (८६६) जे भिक्खू पडिग्गहं अच्छेज्जं अनिसिद्धं अभिहडमाहदेञ्जमाणं पडिग्गाहेइ, पडिग्गार्हतं वा सातिज्जति ।।
७
चू- अन्नस्स संतयं साहुअट्ठाए बला अच्छिदिउं देखा, जं निद्देज्जं दिन्नं तं निसट्टं, पडिपक्खे अनिस, तं जो साधूण पादं देख तस्स आणादिया चउलहुं पच्छित्तं । इमा निजुत्तीअच्छि पि यतिविहं, पभू य सामी य तेणए चेव । अच्छे पडिकुडं, साधूण न कप्पए घत्तुं ॥
[भा. ४५०० ]
धू- पभू अच्छेज्जं इमं[भा. ४५०१]
गोवालए य भत्तए, खगपुत्ते धूय सुण्ह विहवा य । अचियत्त संखडादी, केइ पदोसं जधा गोवे ।।
चू-गोवालो गोखीरादिभागेण गावो रक्खति । तस्स संतियं विभागं पभू अच्छिदिउं साधूण देज्जा तं न कप्पति त्ति दिवादि भयगस्स वि जस्स भती खीरादियं दिज्जति तं अच्छिदिउं देज्ज, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org