________________
उद्देशक : १३, मूलं - ८५४, [ भा. ४४३९]
[ भा. ४४३९ ]
[ भा. ४४४०]
जे भिक्खू कोवपिंडं, भुंजेज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥ विजा-तवावं, रायकुले वा वि वल्लहत्तं से। नाउं ओरस्स बलं, जं लब्भति कोवपिंडो सो । चू- विज्जासिद्धो विजापभावेण सावाणुग्गहसमत्थो भवति, तवप्पभावेण व तेयलद्धिमादिसंपन्नो, रन्नो वा एस वल्लभो, अच्चंकारिओ उवघात करेस्सति, सहस्सजोही वा एस ओरसबलजुत्तो, एते कुद्धा अवकारकारिणो त्ति, दाता भया देति, गेण्हंतो वि ममेस कोवभया देति, जमेवं लब्भति तं गेहंतस्स को पिंडो भवति ॥ अहवाअन्नेसि दिजमाणे, जायंतो वा अलद्धिओ कुजे । कोवफलम्मि विदिट्ठे, जं लब्भति कोहपिंडी उ ।
[ भा. ४४४१ ]
धू- पगते अन्नेसिं धिज्जादियमादियाणं दहुं अलभंतो कुज्झति, विना वि पगएण चत्यमसणादियं जातं तो वा अलद्धे कुज्झति, तमणुन्नवेत्ता जं संजयस्स दिज्जति सो कोधपिंडो । अहवा - कुद्धेण सावे दिने सावफले दिट्ठे जं लब्भति, सो कोवपिंडी || एत्थ उदाहरणं इमं -
[ भा. ४४४२ ] करडुयभत्तमलद्धं, अन्नहि दाहित्य भणति वच्च॑तो । थेराभोगण ततिए, आइक्खण खामणा दानं ।।
३८७
चू- हत्थकप्पे धम्मरुई मासखमगो मासपारणे वणियकुले मर्याकच्चं करेडुयभत्तं, तत्थ भिक्खं पविट्ठो । धिजातियपरिवेसणाए वग्गचित्तेहिं सो न सन्नातो । आसाए चिरं कालं ठितो । वच्चंतो भणाति - " अन्नेहिं दाहिह" । तं च थेरेण सुयं । सो वि अन्नतो पज्जत्तियं घेत्तुं पारेता पुणो मासोववासं करेत्ता पारणट्ठा पविट्ठो तम्मि य वणियकुले । तद्दिणं चेव अन्नं मतं । पुणो तस्स मासपुरणे तत्थ पविट्ठो, तहेव अलद्धे भणाति, तं पि थेरेण सुअं । एवं तिन्नि वारा । तइयवाराए थेरेण कहियं एवं रिसिंउवसमेह, मा सव्वे विणस्सिहिह । सो उवसामितो पत्तियं घयपुन्नादि दिन्नं । एस को पिंडो ॥ इमं बितियपदं
-
[भा. ४४४३]
असिवे ओमोयरिए, रायदुट्ठ भए व गेलन्ने ।
अद्धा रोहए वा, जयणाए एसए भिक्खू ॥ यू. ( ८५५) जे भिक्खू मानपिंडं भुंजति, भुंजंतं वा सातिञ्जति ।।
चू- अभिमानतो पिंडग्गहणं करेति त्ति माणपिंडो, आणादिया य, पच्छित्तं च चउलहुं ।
[ भा. ४४४४ ] जे भिक्खू मानपिंडं, भुंजेज्ज सयं तुअहव सातिज्जे ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।।
चू- इमं मानपिंडे लक्खण
[ भा. ४४४५ ] उच्छाहितो परेण व, लद्धिपसंसाहि वा समुत्तुइओ । अवमाणिओ परेण व, जो एसति भाणपिंडो सो ॥
चू-तव्यतिरित्तो परो । तेन महाकुलपसूतातिएहिं वयणेहिं उच्छाहितो, ततो माणट्ठितो जं एसति सो भाणपिंडो । तहा परेण चैव तुमं लद्धीए अणन्नसरिसा एवं पसंसितो समुत्तुइओ त्ति माणाभिभूतो | अहवा - विविधपायं पक्कं दहुं भणाति देहि मे इतो भत्तं । भत्तसामिणा वृत्तं - "न देमित्ति । पडिभणति साहू - अवस्सं दायव्वं ति । अतिमाणतो तल्लंभे उज्जमं करेंतस्स मानपिंडो
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org