________________
३८८
निशीथ-छेदसूत्रम् -२-१३/८५५ भवति । एत्थ इमं उदाहरणं[भा.४६] इट्टगछणम्मि परिपिंडताण उल्लावो को नु हुपएति।
आणेज्ज इट्टगाओ, खुड्डो पच्चाह हं आणे ।। धू- अस्थि गिरफुल्लिगा नगरी, तत्थ य आयरिया बहुसिस्सपरिवसंति । अन्नदा तत्थ "इट्ठगच्छणे"त्ति, इट्टगा सत्तागला (सुत्ताअला) छणो ऊसवो।तम्मि वटुंते साहू परोपरि पिंडिता उल्लावं करेंति-को अम्हं अज्ज इट्ठगाच्छणे वट्टमाणे इट्टगाओ पज्जत्तियाओ आनेजति ? खुडगो भणति- अहं आणामित्ति॥ साधू भणंति[भा.४४४७] जइ वियता पज्जत्ता, अगुलघताहिं न ताहि ने कर्ज।
जारिसयातो इच्छह, ता आणेमि त्ति निक्खंतो॥ घू-जइ वितुमंतापजत्ताओ आणेहिसि तहावि अम्हंता हिंगुलघयवञ्जियाहिं न कझं । एवं निकाईए खुड्डो भणाति - जारिसाओ तुब्भे भणह तारिसाओ आणेमि त्ति वोत्तुं भायणे घेत्तुं उवओगं काउंनिग्गतो। परियडतेण दिट्ठा एगम्मि घरे पभूता उवसाहिया। तत्थ अगारी[भा.४४४८] ओभासिय पडिसिद्धो, भणति अगारि अवस्सिमा मज्झं।
जति लभसि ता तो मे नासाए कुणसु मोयं तु ॥ धू-तीए पडिसिद्धो । ताहे खुड्डो भणति-इमा इट्टगातो अवस्सं मज्झं भविस्संतिआहत्तय, अगारी पडिभणाति-जति एया लभसि, तो तुमे मज्झ नासाए मोयं कतं-मूत्रितमित्यर्थः । ततोसो खुड्डो ततो घराओ निग्गतो ।। सो आह[भा.४४४९] कस्स घरं पुच्छिऊणं, परिसाए कतरो अमुगो पुच्छंतो ।
किं तेन अम्ह जायसु, सो किविनो न दाहिती तुझं । चू-इमंकस्स घरं? पुच्छिए कहियं-इंददत्तस्स । कत्थ सो? इमो? परिसाए अच्छति।ताहे परिसं गंतुं पुच्छति-"कयरो तुभं इंददत्तो?" ति । तत्थऽन्ने भणंति - “किं तेन ? सो किवणो इस्थिवसो य न तुज्झ दाहिति जातितो । अम्हे जायसु दाहामो जहिच्छियं । ताहे इंददत्तेण[भा.४४५०] दाहं ति तेन भणितं, जति न भवति छण्हमेसि पुरिसाणं ।
अन्नतरो तो ते हं, परिसामज्झम्मिजायामि॥ चू- ताहे खुडो भणइ . “जइ इमेसि छण्हं पुरिसाणं अन्नतरो न भवसि तो ते हं इमाए परिसाए मझे किंचि पणएमि" ॥ ततो तेनं अन्नेहिं य भणियं-के एते छ पुरिसा? इमे सुणसु। [भा.४४५१] सेडंगुलि वग्गुडावे किंकर तित्थण्हायए चेव ।
गद्धावरंखि हद्द-नए य पुरिसाऽधमा छातु॥ चू- जदा इत्थी भणिता रंधेहि, तदा भणति - अहं उठेमि, ताव तुमं अधिकरणीतो छारं अवनेहि त्ति।तस्सछारे अवणीते सेडंगुलीतो भणति।इस्थिवयणातो दगमाणेति, सोय लोगसंकितो अप्पभाए चेव सुहसुत्ते पगे रोडेतो आनेति ति वग्गुडायो । किंकरो उद्वितो इत्यिं भणाति - किं करेमि त्ति? जंभणामितं करेसित्ति।तिस्थण्हायतो - जया सिणाणं मग्गति, तदा इत्थी भणति - गच्छ तडागं, तत्थ पहातो कलसं भरेतुमागच्छाहि त्ति ।
गद्धावरंखी-भोयणकाले परिवेसणाए “इतो बाहि" ति भणितो, ताहे गद्धो इव रिखंतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org