________________
निशीथ-छेदसूत्रम् .१. संसत्तविसयस्स जो पंथो तं, पत्तो ति संसत्तविसयं प्राप्तः । तहेव आवण्णो त्ति "तह" शब्दो पादपूरणे, “एव" शब्दो प्रायश्चित्तावधारणे, “आवण्णो" प्राप्तः, कंप्राप्त? उच्यते, बेइंदियादिसु संघट्टणपरितावणउद्दवणमिति । चत्तारि छच्च लहु गुरु त्ति "लहुगुरु" शब्दः प्रत्येकं, चत्तारि लहुगुरुए छच्च लहुगुरुएते चउरोपच्छित्ता संकप्पादिसु जहासंखेण जोएयव्वा । संकप्पे चउलहु, पदभेदे चउगुरु, पंथे छल्लहु, पत्ते छगुरु । सट्ठाणं चेव आवण्णे त्ति बेइंदियाईण संघट्टणविकर्प आवण्णस्स सट्टाणपच्छित्तं “च" पूरणे एवमवधारणे॥ [भा. २६०] बिय तिय चउरो, पंचिंदिएहिं घट्टपरितावउद्दवणे ।
चतुलहुगादी मूलं, एगदुगे तीसु चरिमंतु ॥ चू.गतार्थाः।नवरं-एग-दु-तीएसु चरिमंतिएगपंचेंदियं वावादेति मूलं, दोसुअणवट्ठो तिन्नि पंचेदिया वावादेति पारंचियं । "तु" शब्दो अभिक्खासेवनप्रदर्शनार्थं । एसदारगाहा समासार्थेनाभिहिता । इदानि पंथे त्ति दारं व्याख्यायते[भा. २६१] मुइंग-उवयी-मकोडगा य संबुक्क-जलुग-संखणगा।
एते उउभयकालं, वासासण्णेय नेगविधा ।। घू. पंथो इमेहिं संसत्तो मुइंगा पिपीलिया, उवइग समुद्देहिकाउ, मक्कोडगा कृष्णवर्णाः प्रसिद्धाः, संबुक्का अणट्ठिया मंसपेसी, दीर्घा पृष्टिप्रदेशे, आवर्तकडाहं भवति, क्वचिद्विषये पतितमात्रमेव भूमी जलंजलूकाभिसंसजति, संखणगालक्ष्णा संखागाराभवंति। एते मुइंगादी पाणाबहुजले विसए उभयकालं भवति, उड्डवासासुत्तिभणियं भवति।वासासण्णेय त्ति "वासा" वर्षाकालः,आसन्नमितिप्राप्तःवर्षाकाल एवेत्यर्थः, अहवावर्षाकालोभद्दवदासय मासातस्सासण्णो पाउसकालो, तंमिय पाउसकाले अहिणवबुट्ठभूमीएनेगविहाप्राणिनोभवंतीत्यर्थः, “च"पुरणए अकालवर्षबहुप्राणिसंमूछने चा। पंथे त्ति दारं गयं ।। इदानि भत्ते त्ति दारं[भा. २६२] दधितक्कंबिलमादी संसत्ता सत्तुगा तु जहियं तु ।
मूइंगमच्छियासुय, अमेह उडढादि संसत्ते॥ चू, “दहि" पसिद्धं, “तकं" उदसी,छासि त्ति एगहुँ, अंबिलं पसिद्धं, “आदि" सद्दाओ ओदनमादी, एते जत्थ संसत्ता आगंतुगेहिं तदुत्थेहिं वा संसत्ता, सत्तुगा, तु शब्दो आगंतुक तदुप्राणिभेदप्रदर्शने । जहियं तु त्ति-"जहिं" विसए, “तु"शब्दो अवधारणे, किं अवहारयति उच्यते, नियमा तत्र संजमविराधनेत्यर्थः । नऊइंगा पिवीलिया, “मच्छिया" मक्षिका एव, मूइंगसंसत्तेअमेहा भवति, मेहोवघातो भवतीत्यर्थःमच्छियासु संसत्तेसुउटुंभवति, वमनमित्यर्थः। एसा आयविराधना, “च" शब्दः संयमविराहणा प्रदर्शने । भत्ते त्ति दारंगतं ॥
इदानि सेज त्ति दारं-जत्थ सेज्जा संसजति तत्थिमाहिं चेट्टाहिं ते पाणिणो वहेंति[भा. २६३]ठाण-निसीयण-तुअट्टण-निक्खमण-पवेस-हत्य-निक्खेवो ।
उव्वत्तणमुल्लंघण, चिट्ठा सेनादि-सूबवेति॥ चू. ठाणं काउस्सगं, निसीयणंउव-विसणं, तुयट्टणंसयणं, निक्खमणंबहिया, पविसण अंतो, हत्यो सरीरेगदेसो, तस्स निक्खेवो भूमीए, अहवा हत्यगो रयहरणंभण्णति, तंवानिक्खवइ भूमीए, न आत्मावग्राहादित्यथः । उव्वत्तणं नाम परावर्तन । एगसेजाए उवविट्ठस्स तुयट्टस्स वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org