________________
पीठिका- [भा. २६३]
चिरंआसमाणस्सजदा सरीरंदुक्खिउमारद्धं तदा परिवत्ति उमण्णहा हातित्ति वुत्तं होइ । उल्लंघणं एलुगस्स “आदि" सद्दाओ संथारगस्स भित्तिफलगाण वा । एवमादिसु चेट्ठासुते संसत्तवसहीए पाणिणो वहति॥
किंचजाएया ठाण-निसीयणादियाओचेट्टाओभणियाजाओसंजमकरीओताइच्छितंति, न इयरातो।जओ भण्णति[भा. २६४] जा चिट्टा सा सव्वा, संजमहेउं ति होति समणाणं ।
संसत्तवस्सए पुण, पच्चक्खमसंजमकरीतु॥ चू. जा इति अनिद्दिवसरुवा चेट्ठा घेप्पति । अहवा “जा" इति कारणिककायक्रियाप्रदर्शनेत्यर्थः, कायक्रिया चेष्टा भण्णति । सव्वा असेसा । पावविणिवत्ती संजमो भण्णति । हेऊ कारणं । तुसद्दो अवधारणे।होइ भवति। समणाणं साहूणंति वुत्तं भवति। इह पुण संसत्तुवस्सए पञ्चक्खमसंजमकरी किरिया साहूणं भवतीत्यर्थः । तु सद्दो अवधारणे । वसति त्ति दारं गतं ।
इदानि उवहित्ति दारं[भा. २६५] छपति दोसा जग्गण, अजीर गेलण्ण तासिं परितावे ।
ओदणपडिते भुत्ते, उडुंडउरातिया दोसा। चू, छप्पति त्ति जूआ भण्णंति, ताहि जत्थ विसए उचहि संसज्जति तत्थ बहु दोसा भवंति ते इमे ताहिं खजमाणो जग्गति, जागर माणस्स भत्तं न जीरति, अजीरमाणे य गेलण्णं भवति, एस्थ गिलाणारोवणा भणियव्वा । ____ अहवा ताहिं खजमाणो कंडूयति, कंडूयमाणस्स खयं भवति, एवं वा गिलाणारोवणा। तासिं परितायो त्ति तासिं छप्पयाणं कंडूडयमाणो परितावणं करेति, संघट्टति, उद्दवेइ वा । एत्थ तन्निफण्णं पायच्छित्तं दट्ठव्वं । इह पुव्वद्धे आयसंजमविराहणा दो वि दरिसिया । इमा पुण आयविराहणा ओयणपडिते भुत्तेत्तिओदणो कूरो तत्थ पडिया छप्पतिता, सोय औदणो भुत्तो, तमि य भुत्ते उटुं भवति, डउयरं वा भवति, "डउयरं" जयोयरं भण्णति । उवहि त्ति दारं गयं ।
इयाणिं फलग-संथारे त्ति दारं[भा. २६६] संसत्तेऽपरिभोगो, परिभोगामंतरेण अधिकरणं।
भत्तोवधि संथारे, पीढगमादीसु दोसाओ ।। चू. संसत्ते त्ति फलगसंथारेसु संसत्तेसु अपरिभोगो त्ति अभुज्जमाणेसु, परिभोगमंतरेणं परिभोगस्स अंतरं परिभोगमंतरं परिभोगाभावेत्यर्थः, अधिकरणं तिअपरिभुञ्जमानं अधिकरणं भवति । कह? यतोऽभिधीयते।
“जं जुञ्जति उवकारे, उवकरणं तं से होइ उवकरणं ।
__ अतिरेगं अहिकरणं, अजओ य जयं परिहरंतो" || भत्तोवहिसंथारेपीढगमादीसुदोसाओएतेजे अधिकरणंतेभणिया ।तुशब्दः दोसावधारणे अहवा इमे दोसा[भा. २६७] संसत्तेसुतु भत्तादिएसु, सव्वेसिमे भवे दोसा ।
संघट्टादि पमज्जण, अपमज्जण सज्जघातो य ।। चू. पुब्बद्धं कंठं । संघट्टादि त्ति संघट्टणं फरिसणं, “आदि" सद्दातो परितावणोद्दवणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org