________________
३८२
निशीथ-छेदसूत्रम् -२-१३/८५० जहादिहो । ततो भणाति-जति एयं निमित्तं एवं न भवंतं तो तुझं पोट्टं फाडियं होतं । तं एरिसा अवितहनेमित्ती केत्तिया भविस्संति, जतो वभिचरंति निमित्ता, छाउमत्थुवओक्गा य वितहा भवंति । अधिकरणादयो य दोसा आयपरोभयसमुत्था, संकादिया य इत्थीसु दोसा । अतोन निमित्तं वागरेयव्वं ॥अववादेणं वागरेयव्वं[भा.४४०६] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने।
अद्धाणरोहए वा, जयणाए वागरे भिक्खू ।। घू-असिवादिकारणेहिं सुटुवउत्तो तीताइनिमित्तं वागरेति, जाहे पणगपरिहाणीएचउलहुं
पत्तो।
मू. (८५१)जे भिक्खू आजीवियपिंड जति, भुंजतं वा सातिजति ॥ चू-जातिमातिभावं उवजीवति त्ति आजीवनपिंडो। [भा.४४१४] जे भिक्खूऽऽजीवपिंडं, गिण्हेज सयं तु अहव सातिज्जे ।।
सो आणा अणवत्थं, निच्छत्त-विराधणं पावे ।। चू-स्वयं गेण्हति, अन्नं वा गेण्हावति, अनुजाणति वा तस्स आणादिया य दोसा, चउलहुं चपच्छित्तं ॥ तम्मिमंच आजीवणं[मा.४४११] जाती-कुल-गण-कम्मे, सिप्पे आजीवणा उपंचविहा ।
सूयाए असूयाए व, अप्पाण कहेज (ति) एकेको। चू-एयस्स इमं वक्खाणं[भा.४४१२] जाती कुले विभासा, गणो उ मल्लादि कम्म किसिमादी ।
तुन्नाति सिप्पणा वजगंच कममेतरा वजे ॥ यू-मातीसमुत्थाजाती, पितिपक्खोकुलं । विभासति वक्खाणंकायव्वं। अहवा-कम्मसिप्पानं इमोविसेसो-विनाआयरिओवदेसेणजंकजतितणहारगादितंकम्म, इतरं पुणजंआयरिओवदेसेण कजति तं सिप्पं । एतेसिं चेव इमं वक्खाणं ।। दोण्ह विजातीकुलाणं इमं[भा.४४१३] होमातिवितहकरणे, नज्जतिजह सोत्तियस्स पुत्तो त्ति ।
ओसिओ वेस गुरुकुले, आयरियगुणे व सूएति ।। घू-जातिकुलविसुद्धोविहोमेवितहकरणे नजति-“एस सोत्तियपुत्तो-श्रुतिस्मृतिक्रियावर्जितो श्रोत्रिकः" अवितह पुन किरियं करेंतो नजति जहा-“विसिडे गुरुकुले वसिओ सिक्खिओ वा।" वितहकरणेण आयरितो वा वि से नजति अप्पहाण प्पहाणोत्ति । “सूतेति"आत्मनो क्रियाचरितेन गुरो क्रियाचरितंज्ञापतीत्यर्थः । अहवा- “सूय" त्ति-अप्पानंसूयाए जाणावेति।।
जतो भन्नति[भा.४४१४] सम्ममसम्मा किरिया, अनेन ऊणाहिया व विवरीया ।
समिधा मंताहुति द्वाण जाव काले य घोसादी ।। घू-समिहातिका किरियाअणेण सम्मं पयुत्ता । कहं जाणसि सम्मंपउत्ता असम्मेवा? साधू भणति-''अनेगहा मेएस किरिया अनुभूतपुवा।" ताहे भणति-"किंतुमंबंभणो?" "आमं"ति भणति । ताहे गृहे संदिसति • “इमस्साऽऽगतस्स अवस्सं भिक्खं देजह।" जा असमा किरिया सातिविधा-हीना अहिता विवीता।तंच असम्मकरणं समिहं पक्खिवंतो करेति, अन्नं वामंतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org