________________
निशीथ - छेदसूत्रम् -२-१३ / ८४८
चू- साहू भणति - दस दारगो खीराहारो छुहतो रोवति, ता तुमं अन्न वावारं मोत्तुं इमं ताव दारगंथणतो खीरं पज्जेहि । एवं कते मज्झं आसापूरणं कयं होति, मज्झ वि भिक्खं पच्छा दाहिसि एयंमि तित्ते । अहवा भणति भिक्खाए वि मे अलं, परं एवं पज्जेहि । अहवा भणाति - पुणो भिक्खानिमित्तं एहामि, इदानिं एवं पाएहि ॥ इमं च अन्नं भणाति
[भा. ४३७८] मतिमं अरोगि दीहाउओ य होति अविमाणितो चालो । दुल्लभयं खु सुतमहं पजेहि अहं व से देमि ॥
- बालो बालभावे वि अविमाणितो मतिमं भवति, अरोगो भवति, दीहाउगो य भवति । विमाणितो पुण मंदबुद्धी सरोगो अप्पाउतो । तं मा विमाणेहि, अन्नं च दुल्लबो पुत्तजम्मो, तं एवं पज्जेहि धणं । अहवा - गवादिखीरं करोडगे छोढुं देहि, अहमेतं पञ्जामि ॥
साधुस्स धाइत्तणं करेंतस्स इमे दोसा
३७६
[भा. ४४७९ ] अहिकरण भद्दपंता, कम्मुदय गिलाणए य उड्डाहो । चडुगारी य अवन्नो, नीया अन्नो व नं संके ॥
धू- असंजतो पासितो अधिकरणं कम्मबंधपरूवणा य कुलमडियादिण भद्दपंतदोसा य । भद्ददोसा एस तवस्सी अप्पणो गिहं चइत्ता अम्होवरि नेहं करेति विसेसेण, से भत्तपाणादी देज्जह । अगारी वा संबंधं गच्छति । पंतदोसा - अप्पणी असुभकम्मोदएण गिलाणो जातो सो बालो, ताहे भणति - किं पि एरिसं समणेण दिन्नं जेण गिलाणी जातो, एवं जनवाए उड्डाहो - “एते कम्मणकारगा ।” अहवा भणेज्जा - एते अदिन्नदाना भिक्खानिमित्तं चाडुं करेंति, एवमादि लोए अवन्नं वदेज | अहवा - तस्स अगारीए सयणा अन्नो वा सयणो संकेज्जा - नूनं एस संजतो एतीए अगारीए सह अनायारं सेवति जेण से पुत्तभंडादि भुंजावे ति ॥
अहवा - इमो धातिकराण विगप्पो
[भा. ४३८०] अयमपरो उ विगप्पो, भिक्खायरि सढि अद्धिती पुच्छा । दुक्खसहायविभासा, हितं मे धातित्तणं अज्जो ॥
चू-धातिकरणे पुच्चिल्लविकप्पातो इमो अवरो अन्नो विगप्पो भन्नति - एगस्स साधुस्स एगा अगारी उवसमति, अन्नया सो तीए घरं भिक्खाए गतो, दिट्ठा य तेन साधुणा सा सड्डी विमणी उस्सुयमणी अद्धितिमंती । ताहे सो साहू पुच्छति - किं निमित्तं विमणा - सा भणति - किं तुज्झ मम संतियेण दुक्खेण । भणियं च
|| 9 ||
जोयण दुक्खं पत्तो, जो य न दुक्खस्स निम्गहसमत्यो । जोयण दुहिए दुहिओ, न हु तस्स कहिज्जउ दुक्खं ।। साहू भइ अहयं दुक्खं पत्तो, अहयं दुक्खस्स निग्गहसमत्थो । अयं दुहिए दुहिओ, ता मज्झ कहिज्जउ दुक्खं ॥
॥ २ ॥
सा "दुक्खसहायविभास"त्ति । ताहे सा सड्डी भणइ जति तुमं दुक्खनिग्गहसमत्यो तो कहेमि, अमुगधरे मे धातित्तणं आसी, तत्थ तेन धाइत्तणेण सुहं जीवंती आसी, अज मे तं फेडियं, अन्ना तत्थ ठविया तेनऽम्हि अज्ज संचिंता ॥ तहे साधू तं पुच्छत इमेहिं तं[भा. ४३८१ ] वय-गंड-थुल्ल-तणुय-तणेहि तं पुच्छियं अयाणंतो । तत्थ गतो तस्समक्खं, भणाति तं पासिउं बालं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org