________________
उद्देशक : १३, मूलं-८४७, [भा. ४३७२]
३७५ खणमेत्तं पञ्जुवासंतो अच्छति।
अधवा-पुरिसविसेसंजाणिऊणउच्छोभवंदनंदेति-"इच्छामिखमासमणोवंदिउंजावनिजाए निसीहियाए तिविहेणं" एयं उच्छोभवंदनयं । अहवा - पुरिसविसेसं नाउं संपुन्नं बारसावत्तं वंदणं देति॥तेय वंदनविसेसकारणा इमे[भा.४३७३] परियाय परिस पुरिसं, खेत्तं कालंच आगमं नाउं ।
कारणजातेजाते.जहारिहंजस्स जंजोग्गं ।। धू-बंभचेरमभग्गं विसेसितो दीहपरियातो सेसुतरगुणेहिं सीदेति । सयं सीयति, “परिस" परिवारो से संजमविणीतो मुलूत्तरगुणेसु उजुत्तो । “पुरिसो" रायादिदिक्खितो बहुसंमतो वा पवयणुब्भावगो। “खेत्तं" पासत्थादीभावियंतदणुगएहिं तत्य वसियव्वं । ओमकाले जोपासत्थो सगच्छवड्वावणं करेति तस्स जहारितो सक्कारो कायव्यो। "आगमे" से सुत्तं अस्थि, अत्थं वा से पन्नवेति-चारित्रगुणानप्रज्ञापयतीत्यर्थः । कारणाकुलादिगा। जातशब्दोप्रकारवाची। बितिओ जातसद्दो उप्पन्नवाची । जस्स पुरिसस्स जं वंदणं अरिहं तं कायव्वं । चोदगाह - जोगग्गहणं निरत्ययं पुनरुत्तं वा । आचार्य आह - नो निरत्थयं । कहं ? भन्नति - अन्नं पिजं करनिङ्गं अभुट्टाणासण-विस्सामण-भत्तवत्यादिपदाणं तं पिसव्वं कायब्वं, एयं जोगग्गहणा गहितं ।। [भा.४३७४] एयाइ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे।
न भवइ पवयणभत्ती, अभत्तिमंतादिया दोसा ।। चू-एयाई ति वायाए नमोक्कारमातियाई ति परियागमादियाणं पुरिसां अरिहंतदेसिए मग्गे ठियाण जहारिहं वंदणादि उवयारं अकरेंताणं नोपवयणे भत्ती कया भवति । वंदनादि उवयारं अकरेंतस्स अभत्ती भवति । आइसबातो निज्जर-सुगइलाभस्स वा अनाभागी भवति ।
मू. (८४८) जे भिक्खू धातिपिंडं भुंजइ भुजंतं वा सातिजति" चू.- बालस्स धाइत्तणं करेंतस्स आणादिया दोसा, चउलहुं च से पच्छित्तं । [भा.४३७५] जे भिक्खू धातिपिंडं, गिण्हेज सयंतु अहव सातिजे ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।। चू-सातिजणा अन्नं करेंतं अनुमोदति । सेसं कंठं धाइनिरुत्तं इमं[भा.४३७६] धारयति धीयते वा, धयंति वा तमिति तेन धातीतो।
जहविभवा आसि तया, खीराई पंचधातीओ॥ चू-तंबालं धारयतीतिधाती। तेन बालेणधीयतेपीयत इत्यर्थः । सो वा बालोतंधावतीति धाती, तं पिबतीत्यर्थः । निजृत्तिकार आह - जता भगवता तित्थं पणीतं तदा विभवाणुरूवा पंचधातीतो आसी।तंजहा-खीरघाती मञ्जण-मंडळ-कीलावणं अंकधातीय।। एया सव्वाओ विसमासेण दुविधा-सयंकरणे कारावणे य ।अहवा - धाति धाइत्तणे ठवेति । कहं पुण धाइत्तणं करेति? भन्नइ- एगस्स साधुस्स एगा परिचियसड्डी ।सो साधू तत्थ भिक्खाए गतो। तस्स संतियं दारगं रुदंतं दडे साहू इमं भणाति[भा.४३७७] खीराहारो रोवति, मज्झ किताऽऽसादि देहिणं पजे ।
पच्छा व मज्झ दाहिसि, अलं व भुजो व एहामि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org