________________
उद्देशक : १३, मूलं - ८१४, [भा. ४३०३]
पंचेंद्रियविसए संभवति । सव्वे वा सुविणे पायो इंदियविसए भवंति ॥ इदानिं विज्जा मंता[भा. ४३०४ ] विज्जा मंत परूवण, जोगो पुण होति पायलेवादी । सो उ सविज अविज्जो, सविज्ज संजोयपच्छित्तं ॥
चू- इत्थि अभिहाणा विज्जा, पुरिसाभिहाणो मंतो अहवा सोवचारसाधणा विज्जा, पढियसिद्धो मंतो । वसीकरणविद्देसणुच्छादणापादलेवंतद्धाणादिया जोगा बहुविधीता, ते पुण सव्वे वि सविज्जा अविजा वा । सविजेतुं चउलहं, इयरेसु मासलहं, मीसेसु संजोगपच्छित्तं । गिहीणं अन्नतित्थियाण वा एतेसु कोउगादिसु जोगपञ्जवसाणेसु कहि माणेसु अधिकरणं, जं वा ते कर्हेति उच्छादणादि तन्निफन्नं पावति || बितियपदे कोउगादि करेज कहेज वा मंतादी
[मा. ४३०५ ]
असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । अद्धाणरोहकऽ जाय वादी पभावणता ॥
चू- असिवादिसु जं जत्थ संभवति तं तत्थ कायव्वं, कुलादिकज्जेसु वा अट्ठजायणनिमित्तं वा वादी वा करेज, पवयणपभावणट्ठा वा करेज ||
मू. (८१५) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा नट्ठाणं मूढाणं विप्परियासियाणं मग्गं वा पवेएइ, संधिं वा पवेएइ, मग्गाओ (मग्गेण) वा संधिं पवेएइ, संधीओ वा मग्गं पवेएइ, पवेएंतं वा सातिजति ॥ [भा. ४३०६ ]
-
नट्ठा पंथफिडिता, मूढा उ दिसाविभागममुनेंता । तं चिय दिसं पहं वा वच्चेति विवज्जियावन्ना ॥
चू-पंथप्रणष्टानां पंथं कथयति, अडवीए वा मूढाणं दिसीभागममुनंताणं दिसिविभागेण पहं कहेति, जतो चेव आगता तं चैव दिसं गच्छंताणं विवज्जतावन्नाणं सब्भावं कहेति ॥ मग्गो खलु सगडपहो, पंथो व तव्विवजिता संधी । सो खलु दिसाविभागो पवेयणा तस्स कहणा उ ।
[भा. ४३०७ ]
चू- संधी खेडगो, जतो गमिस्सति सो दिसाभागो, तं तेसिं मूढाणं पवेदेति कथयतीत्यर्थः । सगइमग्गाओ उज्जुसंधिसंखेडयं पवेदेति, उज्जुसंधिसंखेडयाओ वा सगडमग्गं पवेदेति, कहयति त्ति वृत्तं भवति । अहवा सव्वो चेव पहो मग्गो भन्नति, संधी पंथवोधेयं । अहवा पंथुग्गमो चैव संधी, पंथस्स वा सधी अंतरे कहेति, संधीओ वा जो वामदक्खिणो पहो तं कहेति ॥
[ भा. ४३०८ ] गिहि-अन्नतित्थियाण व, मग्गं संधिं व जो पवेदेति । मग्गातो वा संधि, संधीतो वा पुणो मग्गं ॥
- तेसिं गिहअन्नतित्थियाणं मग्गादि कहेंतो इमं पावति
[भा. ४३०९ ] सो आणाअणवत्थं, मिच्छत्त-विराधनं तहा दुविहं । पावति जम्हा तेमं, एते उ पए विवज्जेज्जा ।।
३६१
·
चू-दुविहा आयसंजमविराधना- तेसिं साधुचिंधितेण पहेण गच्छंताणं इमे अन्ने दोसा[भा. ४३१०] छक्कायाण विराधना, सावय- तेणेहि वा वि दुविहेहिं ।
जं पावंति जतो वा, पदोस तेसिं तहऽ न्नेसिं ॥
चू- जं ते गच्छंता छक्काए विराहेंति, स चिंधतो तन्निष्फन्नं पावति । तेन वा पहेण गच्छंता ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org