________________
३५६
निशीथ-छेदसूत्रम् -२-१३/७९७ [भा.४२७१] वोसट्टकायअसिवे, गेलन्नद्धाण संभमेगतरे ।
वसहीवाधातेमय, असती जयणा य जा जत्थ ।। मू. (७९८)जे भिक्खू कुलियंसिवा भित्तिसिवा सिलसि वालेलुंसि वा अंतरिक्खजार्यसि वादुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले ठाणंवा सेजं वा (निसेजंवा) निसीहियं वा चेएइ, चेएतं वा सातिजति ।।
चू-कुलियं कुडं तंजतो निचमवतरति, इयरा सहकरभएण भित्ती, नईणं वा तडी भित्ती, सिला-लेडू पुव्वुत्ता । पढमसुत्ते नियमा सचित्ता, इह भयनिजा । शेषं पूर्ववत् । [भा.४२७२] कुलियादि ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते।
तेसूठाणादीणी, चेतेंते आणमादीणि॥ [भा.४२७३] कुलियं तु होइ कुडं, मित्ती तस्सेव गिरिनदीणंतु ।
सिल-लेलू पुव्वुत्ता, तत्थ सचित्ता इहं भयिता ।। [भा.४२७४] वोसट्टकायअसिवे, गेलन्नऽद्धाण संभमेगतरे।
वसहीवाघातेमय, असती जयणायजा जत्थ ॥ मू. (७९९)जे भिक्खू खंधंसि वा फलहंसि वामंचंसि वा मंडवंसिवा मालंसिवा पासायसि वाहम्मतलंसि वा दुब्बद्धे दुन्निखित्ते अनिकंपेचलाचले ठाणं वा सेजं वा (निसेजं वा) निसीहियं घेएइ, चेएतं वा सातिजति॥
धू-खंधं पागारो पेढं वा, फलिहो अग्गला, अकुड्डो-मंचो, सो य मंडवो, गिहोवरि मालो दुभूमिगादी, निजूहवगवक्खोवसोभितोपासादो, सब्बोवरितलंहम्मतलं भूमितलंतरंवा हम्मतलं। एस सुत्तत्यो । इमा निजुत्ती[भा.४२७५] खंधादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुते।
तेसु ठाणादीणिं, चेतेति आणमादीणि॥ [भा.४२७६] खंधो खलु पायारो, पेढे वा फलिहो तुअग्गला होइ ।
अहवा खंधो उ घरो, मंचो अकुड्डो गिहे मालो॥ घू-अहवा- कंधो घरो मृदिष्टकदारुसंघातो स्कन्ध इत्यर्थः[भा.४२७७] वोसट्टकायअसिवे, गेलन्नद्धाणसंभमेगतरे।
वसहीवाघातेम य, असती जयणा यजा जत्थ ॥ मू. (८००) जे भिक्खू अन्नउत्थियं वा गारस्थियं वा सिप्पं वा सिलोगं वा अट्ठावयं वा कक्कडगं वा वुग्गहंसि वा सलाहत्थयंसि वा सिखावेइ सिक्खावेंतं वा सातिजति ।।
घू-सिप्पंतुन्नगादि, सिलोगो वन्नणा, अट्ठावदंजूतं, कक्कडगं हेऊ, दुग्गहो कलहो, सलाहा कव्वकरणप्पओगो। एस सुत्तत्थो । इमा निजुत्ती[भा.४२७८] सिप्पसिलोगादीहिं, सेसकलाओ वि सूइया होति ।
गिहि अन्नतिस्थियं वा, सिक्खावेंते तमाणादी। घू-सेसा उ गणियलक्खणसउणरूयादि सूचिता, न गिही अन्नतित्थी वा सिक्खावेयव्वो, जो सिक्खावेति तस्स आणादिया दोसा, चउलहुं च से पच्छित्तं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org