________________
३५७
उद्देशक : १३, मूलं-८००, [भा. ४२७९] [भा.४२७९] सिप्पसिलोगे अट्ठावए य कक्कडग-बुग्गह-सलागा ।
तुन्नागे वन्नजुते, हेतू कलहुत्तरा कव्वे ॥ घू-पुव्वद्धणसुत्तपदसंगहो। पच्छद्धेणजहासंखंतस्थ उदाहरणं सिप्पं, जंआयरियउवदेसेण सिक्खिजति, जहा तुण्मागतूणादि, सिलोगो गुणवयणेहिं वन्नणा, अट्ठापदं चउरगेहिं जूतं । अहवा - इमं अट्ठापदं[भा.४२८०] अम्मे न वि जाणामो, पुट्ठो अट्ठापयं इमं बेति ।
सुणगा वि सालिकूर, नेच्छंति परंपभातम्मि।। चू-पुच्छितो अपुच्छितो वाभणाति-अम्हे निमित्तं न सुटु जाणामो । एत्तियं पुण जाणामो परं पभायकाले दधिकरं सुणगा विखातिउं नेच्छिहिंति । अर्थपदेन ज्ञायते सुभिक्खं । कक्कडग हेऊ जत्थ भणिते उभयहा पि दोसो भवति - जहा जीवस्स निच्चत्तपरिग्गहे नारगादिभावो न भवति, अनिचे वा भणिते विनासई घटवत् कृतविप्रणाशादयश्च दोषा भवंति । अहवा - कर्कटहेतुसर्वभावैक्यप्रतिपत्ति, अत्रोभययादोषो, मूर्तिमदमूर्तसुखदुःखभेदतो ज्ञानकालभेदाच्च कारकभूतविशेषाच विरुद्धं सर्वभावैययं, अथ नैवं ततः प्रतिज्ञाहानि । “वुग्गहो" - रायादीणं अमुककाले कलहोभविस्सति, रन्नोवाजुद्धशगडमदेसेणकलहेजयमादिसति, दोण्हंवा कलहंताणं एक्कस्स उत्तरं कहेति । "सलाह"त्ति कव्वसद्भावं कहेति, कव्वेहिं वा विकोवितो कव्वं करेति । सलाहकहत्थेणंतिसव्वकलातोसूतितातो भवंति।तानिअन्नतिथिगादीणि सिक्खातिचउलहुं, आणादी संजमे य दोसा, अधिकरणं, उम्मग्गोवदेसोय ॥ इमं बितियपदं[भा.४२८१] असिवे ओमोयरिए, रायददुढे भए व गेलन्ने ।
अद्धाण रोहए वा, सिक्खावणयाउ जयणाए।। धू-रायादिमन्नं वाईसरंसिक्खावेंतो असिवगहितो तप्पभावाओ ठाणगादि लभति, ओमे वाफव्वति, सोच्चारायदुढे ताणंकरेति, बोहिगादिभयेताणं करेति, गिलाणस्स वाआसहातिएहिं उवग्गहं करिस्सति, अद्धाणरोहगेसुवा उवग्गहकारी भविस्सति, एवमादिकारणे अविक्खिऊण इमाए जयणाए सिक्खावेति॥ [भा.४२८२] संविग्गमसंविग्गो-धावियं तु गाहेज्ज पढमता गीयं ।
विवरीयमगीए पुण, साहिग्गहमाइतेन परं। चू-पणगपरिहाणीएजाहे चउलहुंपत्तो तेसुजतिउं तेसु वि असंथरंतो ताहे संविग्गोधावितं गीयत्थं सिक्खवेति, पच्छा असविग्गोघावितं गीयत्थं अगीएसु विवरीयं कज्जति, ततो असंविग्गोघावितंअगीतं, ततो संविग्गअगीयं । अत्रविपरीतकरणे हेतुर्मा तद्भावनांकरिष्यति। सविग्न अगीतार्थ पच्छा गहियानुव्वयं, ततो पच्छा दसणसावगं, ततो पच्छा अहाभद्दयं, ततो मिच्छ अनभिग्गहाभिग्गहियं ॥
मू. (८०१) जे भिक्खू अन्नउत्थियं वा गारस्थियं वा आगाढं वयइ, वयंतं वा सातिञ्जति ।। मू. (८०२)जे भिक्खू अन्नउत्थियं वा गारत्थियं वा फरुसं वयइ, वयंतं वा सातिजति ।। मू. (८०३)जेभिक्खूअन्नउत्थियंवा गारत्थियंवाआगाढंफरुसंवयइ, वयंतंवा सातिजति।।
मू. (८०४)जे भिक्खूअन्नउत्थियं वा गारस्थियं वा अन्नयरीए अचासायणाएअचासाएइ, अच्चासाएंतं वा सातिजति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org