________________
३५२
निशीथ-छेदसूत्रम् -२- १२/७८८ चू-तेसु थलाइपहेसु सरीरोवहितेणा दुविहा होज, सीहादिसावयभयं वा होज, भिक्खा वान लब्भइ, गाढंवा अहिडक्कविसविसूइयादिगिलाणकजं वा होज, एवमादिकारणेहिं खिपंओसहेहि कजं हवेज, अतितुरियं वा कुलाइकजं हवेञ्ज, उवकरणुपादणार्थं वा गच्छे, लेवलेवोवरिएहिं वा मगरभयं,अहवालेवलेवोवरिएहिं बुज्झण भयं, एवमादिएहि कारणेहिनावातारिमं उदगंगच्छेजा, तं पिजयणाए गच्छइ । अहवा- "कुञ्जवहि"त्ति एगाभोगो उवही करेज्जा । किं कारणं? कयाइ पडिनीएहिं उदगे छुब्मेज, तत्थ मगरभया एगाभोगकएसु पदेसु आरुभइ, एगाभोगकएसु वा बुज्झइ-तरतीत्यर्थः । नावाए वा विणट्ठाए एगाभोगकए दगंतरंतीत्यर्थः । अधवा - नावोदगं "तंपिजयणाए"त्तिजइबलाभियोगेण नावाइउदगंउस्संचावेजेजा, तंजयणाए उस्सिंचियव्व।।
तं पुण एगाभोगं उवकरणं कह करेंति? अत उच्यते[भा.४२५५] पुरतो दुरूहणमेगंते, पडिलेहा पुब पच्छ समगं वा ।
सीसे मग्गतो मज्झे, बितियं उवकरण जयणाए ।। चू-न गिहत्थाणं पुरतो उवकरणं पडिलेहेति, एगाभियोग वा करेति, दुरूहणित्त नावं दुरुहितुकामो एगंतमुवक्किमित्ता उवकरणंपडिलेहेति, अहोकायंरयहरणेण, उवरिकायं मुहनंतगेण, भायणेयएगाभोगेबंधित्ता तेसिंउवरिंउवहिंसुनियमितंकरेइ, भायणमुवहिं च एगट्ठा करोतीत्यर्थः। अन्ने भणंति-सव्वोवही (एगट्ठा कजति भायणं अमथिएः एगट्टाणे पुढो कज्जत । पुव्वपच्छसमगं व"त्ति गिहत्थाणं किं पुव्वंदुरुहियव्यंअह पच्छा अध समगं? एत्थ भन्नति-जदियथिरा नावा न डोलायति तो पुव्वं दुरुहियवं, समगं वा, न पच्छा। ___ अधपंता तो नपुव्वं, मा अमंगलमिति काउं रूसेज । तेसिं पंताण भावं नातुं समगंपच्छावा आरुभेज । “सीसे"त्ति नावाए सीसे न दुरूहियव्वं, तं देवताणं ठाणं । “मग्गतो"तिपच्छतो वि न दुरुहियव्वं, तं निजामगट्ठाणं । मज्झेविन दुरुहियव्वंतंकूवगट्ठाणं, तत्थ वा चरंता भायणादि विराहेज । सेसमझे दुरूहियव्वं । जदि मज्झे ठातो नस्थि तो सेसंते निराबाहे ठाति, जत्थ वा ते ठवेंति तत्थ ठायंति। सागारंभत्तं पच्चक्खाति त्ति, नमोक्कारपरो ठायति । उत्तरंतो नपुब्वमुत्तरति, मझे उत्तरति, न पच्छा । सारुवहि पुव्वमेव अप्पसागारिया कञ्जति । उस्सग्गेण तरपन्नं न दायव्वं। अह तरपनं नाविओ मग्गेज, ताहे अनुसट्टिधम्मकहादीहिं मेल्लाविञ्जति । अमुचंते बितियपदेण दायव्वं, तत्थ वि आत्मोपकरणं जंतं पंतं दिजति, जदितं नेच्छति रुंभति वा तत्थ अनुकंपाए जदि अन्नो देज सो न वारेयव्यो, अप्पणा वा अन्नतो मग्गित्ता दायव्वं ।।
उद्देशकः-१२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे द्वादशम् उद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्तियुक्त] संघदास गणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता।
(उद्देशकः-१३) चू-उक्तो द्वादशमोद्देशः । इदानीं त्रयोदशमः । तत्थ संबंधगाहा इमा[भा.४२५६] नावाए उत्तिन्नो, इरियापहिताए कुणति उस्सग्गं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org