________________
उद्देशक : १२, मूलं-७६०, [भा.४१०९]
३२७
चू-गिहिणा अंगं परिमलियं परिभुत्तं, तंतुमय उदगतमात्रं, एते विजया उप्फोसितुं ददाति तदा अकप्पं । अत्तट्ठियं दायगेण अप्पणा वा परिभुत्तं तदा कपं ।। [भा.४११०] उग्गममादिसु दोसेसु, सेसेसारोवणं विना।
गमो एसेव विन्नेयो, सोही नवरि अन्नहा ॥ चू-सेसेसु उग्गमदोसेसु य एसणदोसेसु विसोधिकोडिसमुत्येसु एसेव विधी, नवरिपच्छित्तं भवति । अविसोधिकोडीए पुणअत्तट्टियं पि न कप्पति ॥ इदानि पुरेकम्मस्स अववादो[भा.४१११] असिवे ओमोयरिए, रायदुढे भए व गेलने ।
अद्धाण रोहए वा, जयणाए कप्पती कातुं ॥ चू-असिवादिसु अफव्वंता गिण्हंति, जयणाए पणगपरिहाणीए ।।
मू. (७६१) जे भिक्खू निहत्थाण वा अन्नतित्थियाण वा सीओदगपरिभोगेण हत्येण वा मत्तेण वादविएणवा भायणेण वाअसनंवा पानं वा खाइमंवा साइमंवापडिग्गाहेति, पडिग्गाहेंतं वा सातिजति ।। [भा.४११२] गिहिअन्नतिस्थियाण व, सुतिमादी आहितं तुमत्तेणं ।
जे भिक्खू असणादी, पडिच्छते आणमादीणि ॥ चू-गिहत्था सोत्तियबंभणादी, अन्नतित्थिया परिव्वायगादी, उदगपरिभोगी मत्तओ सुई, अहवा कोई सुइवादी तेन दलेजा, सोयसीओदगपरिभोगीमत्तओउल्लंककमादी, तेन गेण्हंतस्स आणादिया दोसा चउलहुंच से पच्छित्तं । इमे सीतोदगपरिभोइणो मत्ता[भा.४११३] दगवारबद्धणिया, उल्लंकायमणिवल्ललाऊय ।
कट्ठमयवारचड्डग, मत्ता सीतोयपरिभोगी ।। चू- मत्तो दगवारगो गडुअओ आयमणी लोट्टिया कट्ठमओ, उल्लंकओ कट्ठमओ, वारओ चड्डयं कव्वयं तं पि कट्ठमयं ।। एतेसु गेण्हंतस्स इमे दोसा[भा.४११४] नियमा पच्छाकम्म, धोतो विपुणो दगस्स सो सत्यं ।
तंपिय सत्थं अन्नोदगस्स संसज्जते नियमा ।। चू-भिक्खप्पयाणोवलित्तं पच्छाधुवंतस्स पच्छाकम्मं । स मत्तगो असनादिरसभाविओ त्ति उदगस्स सत्थं भवति । तं पि उदगंअन्नोदगस्स सत्यं भवति, तमुदगमंबीभूतं संसज्जते य ।। [भा.४११५] सीओदगभोईणं, पडिसिद्ध मा हु पच्छकम्मं ति।
किह होति पच्छकम्मं, किहवन होति त्ति तं सुणसु।। धू-जेण मत्तएण सच्चित्तोदगं परिभुञ्जति तेन भिक्खग्गहणं पडिसिद्धं । सीसो पुच्छति"कहं पच्छकम्मं भवति न भवति वा ? आचार्याह- "सुण्सु"[भा.४११६] संसट्ठमसंसट्टे, सावसेसे य निरवसेसे य।
हत्ये मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ।। चू-संसट्टे हत्थे, संसट्टे मत्ते, सावसेसे दव्वे एएसु तिसु पदेसु अट्ठ भंगा कायव्वा । विसमा सुद्धा समा असुद्धा ॥ भंगेसुइमा गहणविधी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org