________________
निशीथ-छेदसूत्रम् -२-१२/७६१
[भा.४११७] पढमे भंगे गहणं, सेसेसु विजत्थ सावसेसंतु।
अन्नेसु तु अग्गहणं, अलेक्सुक्खेसु वा गहणं ॥ धू-“अनेसु"ति-समेसुभंगेसु । जदि देयं दव्वं सुक्खंअलेवकडं, सुक्खं मंडगकुम्भासादी, तो गिज्झं, पच्छाकम्मस्स अभावात् ॥ बितियपदं[भा.४११८] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने ।
अद्धाण रोहए वा, जयणागहणं तु गीयत्थे । मू. (७६२) जे भिक्खू कट्ट कम्पाणि वा चित्तकम्माणि वा पोत्थकम्माणि वा दंतकम्माणि वा मणिकम्माणि वा सेलकम्माणि वा गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संधातिमाणि वा पत्तच्छेजाणि वा विहाणि वा चक्खुदसण पडियाण अभिसंधारेति अभिसंधारेतं वा सातिजति । [भा.४११९] कट्टकम्माणि ठाणा जत्तियमेत्ताउ आहिया सुत्ते ।
चक्खूपडियाए तेसु दोसा ते तंच बितियपदं ॥ घू.कट्ठकम्मकोट्टिमादिपुस्तकेषुच वस्त्रेषुवापोत्थंचित्तलेवाप्रसिद्धापूयादियापुष्फमालादिषु गंठिमं जहा आनंदपुरे, पुष्फपूरगादिवेढिमं प्रतिमा, पूरिमं स च कक्षुकादिमुकुट संबंधिसु वा संघाडिमं महदाख्यानकं वा महत्ता महतं ।
मू. (७६३)जे भिक्खू वप्पाणि वा फलिहाणि वा उप्पलाणि वा पल्ललाणि वा उज्झराणि वा निज्झराणि वा वावीणिवा पोक्खराणि वादीहियाणिवासराणि वा सरपंतियाणिवा सरसपंतियाणि वा चक्खुदंसणपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिजति ।। [भा.४१२०] वप्पाई ठाणा खलु, जत्तियमेत्ता य आहिया सुत्ते।
चक्खुपडियाइ ताणी, अभिधारेंतस्स आणादी। धू-वप्पोकेदारो, परिहाखातिया, नगरादिसुपागारो, रनोदुवारादिसुतोरणा, नगरदुवारादिसु अग्गला, तस्सेव पासगो रहसंठितो पासातो, पव्वयसंठितं उवरुवरिभूमियाहि वट्टमाणंकूडागारं, कूडेवागारंकूडागारंपर्वते कुट्टितमित्यर्थः। नूमगिहं भूमिघरं, रुक्खो चियगिहागारो रुखगिहं, रुक्खे वाघरंकडं,पर्वतःप्रसिद्धः, मंडबो वियडः, धूमः प्रसिद्धः, पडिमा गिहं चेतियं, लोहारकुट्ठी आवेसणं, लोगसमवायठाणं आयतणं, देवकुलं पसिद्ध, सद्भ्यः स्थानं सभा, गिम्हादिसु उदगप्पदाणठाणं पवा, जत्थ भंडंअच्छतितंपणियगिह, जत्थ विक्काइ सासाला । अहवा-सकुटुं गिहं, अकुड्डा साला, एवं जाणसालाओ वि, जाणा सिविगादि जत्थ मिक्खित्ता, गुहा प्रसिद्धा, एवं दभो पव्वगो विदख्मसारिच्छो, इंगाला जत्थ डझंति, कट्ठा जत्थ फट्टति, घडिजंति वा, सवसयणं सुसाणं, गिरिगुहा कंदरं, असिवसमगहाणं संति, सेलोपब्वतो, गोसादि ठाणं उवट्ठाणं, भवणागारंवणरायमंडियं भवणं,तंचेव वणविवज्जियंगिह, चक्खुरिन्द्रियप्रीत्यर्थः दर्शनप्रतिज्ञया गच्छंति, तत्थ गच्छंतस्स संजमविराधना, दिडे य रागदोसादयो । इमे दोसा[भा.४१२१] कम्मपसत्थपसत्थे, रागं दोसं च कारए कुञ्जा।
सुकयं सुअज्जियं ति य, सुदु वि विनिओइयं दव्वं ।। चू-कारगो सिप्पी । तेन सुप्पसत्थे कते रागं करेति, अप्पसत्थे दोसं । अहवा भणति - देवकुलाति सुकयं एत्थ अनुमती । अहवा जेण कारवितं तं भणाति - सुटु अज्जियं तेन दव्यं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org