________________
३२६
निशीथ-छेदसूत्रम् -२-१२/७६०
घू- जदा कुरुखेत्ताओ निग्गच्छइ इंदो तदा पुणो वि बंभवज्झा गेण्हति । आयरिओ दिद्रुतमुवसंहारं करेति- कुरुखेत्तसरिसो अम्हं संजमो, बंभवज्झसरिसो कम्मबंधो, जाहे संजमातो भावो निग्गच्छति ताहे कम्मबंधेणं वज्झति, अनिग्गतो न बज्झति ।। किं चान्यत्[भा.४१०३] जे जे दोसायतणा, ते सुत्ते जिनवरेहि पडिकुट्ठा ।
ते खलु अनायरंतो, सुद्धो इतरो उ भइयव्यो ।। चू-“इयरो"त्ति समायरंतो, सोभयनिचो-बज्झती न वा।का भयणा? कारणा जयणाए अकप्पियं सेवंतो सुद्धो, इहरह त्ति निकारणे कारणे य अजयणाए दप्पतो पमादेण य सेवतो न सुन्झति । इदानि पुरेकम्मादिअनेसणवजणगुणो विधी य संदिसिज्जति[भा.४१०४] समणुन्ना परिसंकी, अविय पसंगं गिहीण वारेता।
गिण्हंति असढभावा, सुविसुद्धं एरिसंसमणा ॥ चू-“समणुन्न"त्ति अनुमती । तं च परिसंकति- “माअनुमती भविस्सइ"त्ति, अओवजेइ पुरेकम्मं । जति य पुरेकम्मकतेण हत्येण भिक्खं गिण्हति तोगिहीसुपसंगो कतो भवति, अग्गहणे पुणपसंगो वारितो भवति-पुणो विगिहीनकरोतीत्यर्थः । एवंसव्वं असणं वनेत्ता असढभावा साधू विसुद्धं गेण्हंति भत्तादि ।इदानि हत्थे[भा.४१०५] किं उवघातो हत्थे, मत्ते दव्वे उदाहु उदगम्मि ।
तित्रिवि ठाणा सुद्धा, उदगम्मि अनेसणा भणिया ।। चू-चोदगोपुच्छति-पुरेकम्मकते हत्थादिचउण्हं कम्मि उवधाओ दिट्ठो? आयरिओ भणति - हत्थमत्तदव्वा एते तिनि वि ठाणा सुद्धा, उदगे अनेसणा ठिता॥
अत्राचार्य उपपत्तिमाह[भा.४१०६] जम्हातु हत्यमत्तेहि कप्पती तेहि चेवतं दव्वं ।
अत्तट्ठिय परिभुत्तं, परिणते तम्हा दगमनेसि ।। चू-जम्हा परिणते दगे तेहिं चेव हत्थमत्तेहि तं चेव दव्वं अत्तट्ठियं परिभुत्तं सेसं वा कप्पइ तम्हा दगे अनेसणा ठिया। विधिपरिहरणा असनादिसु सत्तविधा भणिया।
इदानि “फोसण"त्ति दारं एवं वत्थे पसंगेणाभिहितं[भा.४१०७] किं उवघातो धोए, रत्तो चोक्खे सुइम्मि वि कयम्मि ।
अत्तट्टिय-संकामिय, गहणं गीयत्थसंविग्गे।। चू- साधूणं दाहामि त्ति मलिणं धोवति, विधिं अजाणतो धातुमादिसु रत्तं काउं दलाति, रयगसज्जियं निष्पककयं च चोखं, असुतिमुवलित्तं घोतं सुतं ति एयावत्यं कयं नातुं साधुणा पडिसिद्धं, अप्पणा अत्तट्टियं अन्नस्स दिन्नं, संकामियं कप्पनिज्जं भवति ।
"गीयत्थसंविग्गस्स" व्याख्या[भा.४१०८] गीयत्थग्गहणेणं, अत्तद्वियमाति गिण्हती गीओ।
__ संविग्गग्गहणेणं, तं गेण्हंतो वि संविग्गो।। [भा.४१०९] एमेव य परिभुत्ते, नवे य तंतुग्गते अधोतम्मि ।
उप्फोसिऊण देंते, अत्तढिगसेविते गहणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org