________________
३२४
उक्खिति । ततीयादिसु जदि उदिक्खति तो चउलहुं ॥ "वारण ललियासणओ"त्ति अस्य व्याख्या
निशीथ - छेदसूत्रम् - २१२ / ७६०
[भा. ४०९२] पुरेकम्मम्मि कयम्मी, जति भणति मा तुमं इमा देऊ । संकापदं व होज्जा, ललियासणिओ व सुव्वत्तं ॥
चू- पुरेकम्मे कते साधू भणति - "मा तुमं देहि, इमा देउ ।” ताहे सा चिंतेति- “अहं विरूवा बुड्ढा वा, न वा से रुच्चामि, इमा तरुणी सुरूवा रुच्चति वा, से एवं संका भवेज्जा - अह किं मन्ने एस एतीए सह घडिओ हवे ? अहवा भणेज - तुमं फुडं ललियासणिओ इव जहाभिलसियं परिवेसियं इच्छसि ॥ "गंतूण” यत्ति अस्य व्याख्या
[भा. ४०९३]
गंतूण पडिनियत्ते, सो वा अन्नो व से तहिं दति । अन्नस्स वि दिजिहिती, परिहरियव्वं पयत्तेणं ॥
चू-पुरेकम्मे कते दायगेण भिक्खा नीणिता, साधुणा पडिसिद्धा, गतो साधू । भिक्खाहत्थगतो दायगी चिंतेइ - जदा एस साहू घरपंतीओ इमाओ पडिनियत्तो एहिति तदा से दाहामि तं भिक्खं । सो दाता अन्नो वा देति । न कप्पति ! अह तं नीणितं भिक्खं अन्नस्स साधुस्स कप्पेति ? तस्स वि न कप्पं ॥
[ भा. ४०९४] अन्नस्स व दाहामो, अन्नस्स वि संजयस्स न वि कप्पे । अत्तट्ठियचरगादीण वा वि दाहंति तो कप्पे |
चू-पुव्वद्धं कंठं । अह अप्पणो अत्तङ्केति चरगादीणं वा संकप्पेति जदि य परिणतो आउक्काओ तो घेप्पति ॥ " अन्नरस व दाहामो" त्ति अस्य व्याख्या
[भा. ४०९५] पुरेकम्मम्मि कयम्मी, पडिसिद्धा जति भणेज्ज अन्नस्स । दाहंति पडिनियत्ते, तस्स व अन्नस्स व न कप्पे ॥
[भा. ४०९६ ] भिक्खचरस्सऽन्नस्स वि, पुव्वं दाऊण जइ दए तस्स । सो दाता तं वेलं, परिहरियव्वो पयत्तेणं ॥
चू- साधु अट्ट पुरेकम्मे कते पुब्वं भिक्खायरस्स भिक्खं दाउं पच्छा अच्छिन्नवावारो "तस्स "त्ति साधुस्स देखा, सो दाता तं वेलं अच्छिन्नवावारो परिहरियव्यो, न पकप्पति ।।
इदानं "कम्मे "त्ति दारं
[भा. ४०९७] पुरेकम्मम्मि कयम्मी, जइ गेण्हति जइ य तस्स तं होइ । एवं खु कम्मबंधो, चिट्ठति लोए व बंभवहो ।
·
चू- चोदग आह - पुरेकम्मकडदोसो जदि दायगस्स न भवत साधुस्स गिण्हतो भवति, तो जदा साधून गेहति तदा पुरेकम्मकतकम्मबंधो दायगगाहगेसु अणवट्ठितो वेगलो चेट्ठति । एत्थ लोइय-उदाहरणं- इंदेण उडंकरिसिपत्ती रूववती दिट्ठा। तीए समं अधिगमं गतो । सो तओ निग्गच्छंतो उडंकेण दिट्ठो | रुट्टेण रिसिणा तस्स सावो दिन्नो, जम्हा अगमनिज्जा रिसिपत्ती अभिया तम्हा एवं ते बंभवज्झा भवतु । तस्स बंभवज्झा उवट्ठिया, सो तस्स भीतो - कुरुखेत्तं पविट्टो । सा बंभवज्झा कुरुखेत्तस्स पासओ भमति, सो वि तओ तब्भया न नीति । इंदेण विना सुन्नं इंदट्ठाणं । ततो सव्वे देवा इंदं मग्गमाणा जाणिऊण कुरुखेत्ते उवट्ठिता भणंति - एहि गच्छ देवालयं । सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org