SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं-७६०, [भा. ४०८४] ३२३ उप्फोसणापदविरहिया ॥ एतेसिं अट्ठण्ह पयाणं आइल्लेसु दोसु, चरिमेसु य दोसु, एतेसु चउसु अत्तट्ठिएसुगहणं जइ सव्वे गीयत्या भवंति। [मा.४०८५] एगस्स बितियगहणे, पसज्जणा तत्थ होति कप्पट्ठी। वारण ललितासणिओ, गंतूण य कम्म हत्थ उप्फोसे ।। [भा.४०८६] एगेण समारद्धे, अन्नो पुण जो तहिं सयं देइ । जति होति अगीता तो, परिहरियव्वं पयत्तेणं ।। चू-भिक्खडा साहुस्स “घरंगणे ठियस्स" दातारेण आउक्कायसमारंभोकओ, साहुणा पडिसिद्धो।तत्य अन्नोजइ सयं चेव दाउंअब्भुजओअनभणिओ वा तत्थ जइ सव्वे साहवो गीयत्था तो गिण्हंति, अगीतेसुमीसेसुय परिहरंति ।। [भा.४०८७] समणेहि य अभणंतो, गिहिणितो अप्पणो व छंदेणं । मोत्तुमजाणगमीसे, गिण्हती जाणगा साहू ॥ चू- “बितियग्गहणे"त्ति अस्य व्याख्या- पढमदातारेण जा पुरेकम्मकतेण हत्थेण भिक्खा गहिया तं जदा अन्नो बितिओ देइ सा किं गेज्झा अगेज्झा? तत्थ अगीताभिप्पाओ भन्नति[भा.४०८८] अम्हट्ठसमारद्धे, तद्दव्वन्नेण किह नुनिद्दोस । सविसन्नाहरणेणं, मुज्झति एवं अजाणतो॥ चू-एत्थ अगीतो मुज्झति इमेण दिटुंतेण-“वइरिणो अट्ठाय विसेण संजुत्तंभत्तं कयंएगेण, अन्नोजदितं देइ तो किं न भरति? एवं अम्हट्ठाजेण उदगसमारंभो कतो तेन जा गहिया भिक्खा तंजदि अन्नो देइ किं दोसो न भवइ? भवत्येव" । तम्हा अगीतेसुमीसेसुवा परिहरियव्वं ॥ गीतेसु इमो विधी[भा.४०८९] एगेण समारद्धे, अन्नो पुण जो तहिं सयं देति । ___जति जाणगा उ साहू, परिभुत्तं जे सुहं होति ॥ चू-गीता गिण्हंति परिभुंजंति य अधवा[भा.४०९०] गीयत्येसु वि भयणा, अन्नो अन्नं व तेन मत्तेणं । विप्परिणतम्मि कप्पति, ससणिचुदउल्लपडिसिद्धा॥ चू- अन्नो पुरिसो अन्नं दव्वं तेन उदउल्लेण मत्तेण जदा देति तदा न कप्पति, आउक्काए परिणते अत्तट्टिए कप्पति । ससणिद्धावत्थं उदउल्लावत्थं च पडिसिद्धं-न कल्पतीत्यर्थः ।। अह बितिएण विपुरेकम्मं कयं, सो वि साधुणा पडिसिद्धो, ततिओ अन्नभणितो सयं वा जदि देति तत्य वि गहणं पूर्ववत्। ___"पसज्जणा तत्थ होति कप्पट्टी" अस्य व्याख्या-अह ततिओ विपुरेकम्मं करेज्ज, तत्थ गीएण विन घेत्तव्यं, जम्हा एत्थ पसज्जणादोसो दीसति। को पसज्जणा दोसो? भन्नति-“तरुणकप्पट्ठीओ कंदप्पा साधु चेलवंतीओ पुरकम्मं करेज" । अस्यैवार्थस्य व्याख्या[भा.४०९१] तरुणीओ पिंडियाओ, कंदप्पा जति करे पुरेकम्मं । पढमबितियाण मोत्तुं, आवजति चउलहू सेसे ।। चू- पढमबितिएसु पुरेकम्मे कते जदि अन्नो भणति - “पडिच्छाहि अहं ते दलयामि" तेसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy