________________
७८८
निशीथ-छेदसूत्रम् -१आगाढे उंछणादी, जलणं करणं च संविग्गे ।। चू. आइ त्ति आदावेव जत्थ अगणी अहाकडो झियायति तत्थ गंतुं सूलादि तावेयव्वं । अह जत्थ अगणी अहाकडो झियाति, तत्थिमे कारणा होजा[भा. २३३) ठागासति अचियत्ते, गुज्झंगाणंपयावणे चेव ।
___ आतपरस्सा दोसा, आणणनिव्वावणे न तहिं ।। चू. ठागो तत्थ नत्थि, अचियत्तं वा गिहवइणो, अहवा गुल्झंगाणि प्यतावेयव्याणि, ताणिय गिहत्थ पुरतोन सक्केति तावेउं तो न गम्मति । अह तरुणीतस्थित्थीओ, सो य साहू इंदियनिग्गहं काउमसमत्थो, तो आयसमुत्थदोसभया न गच्छति, परा गिहत्धीओ, ता वा तत्थुवसग्गंति, एवं पि तत्थ न गम्पइ त्ति, इस्सालुगा गिहत्था न खमंति । दोस त्ति एवं बहुआ तत्व दोसा नाऊण अगणीते तत्थ आणयणा कायव्वा, कते कज्जे निव्वावणं कायव्वं । उज्झवणंति वुत्तं हवइ । न तहिं दोसले गंतव्वं ।।
जं पुण आणयणं तं इमाए जयणाए । नंति त्ति खुड्डगा थेरा वा हयसंका नंतगा तावेडं आणयंति, तेन तं तावयंति । अह नंतगं अंतरा आणिजमाणं विज्झाति तो मुंमुरमाणयंति मुमुरो अगणिकणियासहितो सोम्हो छारो । मुंमुरस्स असतीए तेण वा अप्पमाणे इंगाले आणयंति, अनिंधणाणि ज्जाला इंगाला भण्णंति । ते पडिहारिए आणयंति । कते कज्जे तत्थेव हावयंति। इंघणे त्ति इंगालासति तेहिं वा अप्पण्नप्पमाणे जया वा खद्धगि तया इंधणमविपक्खिवंति। एवं कारणे गहणं । कडे य कज्जे निव्वावेयव्वो अगणीच्छारमादीहिं, मा पलीवणं भवे । आगाढगहणा इदं ज्ञापयति-जहा एस किरिया आगाढे, नोअणागाढे ।अच्छणंति ओसक्कणं, आदिशब्दादन्यत्र नयनं जलनं जालनं ओसक्कं ति एगहुँ । करणं ति पडणीयाउट्टणनिमित्तं करणमपि कुर्यात् । च शब्दात ग्लानादिकार्यवेक्ष्य जननमपि कार्यं । संविग्गेत्ति जो एताणि करेतो वि संदिग्ग सो एवं करेति । गीतार्थ परिनामकेत्यर्थः । एस पुण पच्छद्धत्थो सव्वेसु गिलाणादिदारेसु जहासंभवं घडावेयब्वो।। गिलाणे त्ति दारं गयं । इदाणिं अद्धाण–सावए-ओम--दारा तिन्नि वि एगगाहाए वक्खाणेति[भा. २३४] अद्धाणंमि विवित्ता, सीतंमि पलंब–पागहेउं वा ।
परकड असती य सयं, अजालेति व सावयभए वा ॥ चू.अद्धाणे विवित्ता मुषिता इत्यर्थः, सीतमिति, कप्पाणऽसती सीतेपडतेपरकडअगणीए हत्थपायसरीराण तावणं करेंति । पलंबपागहेउं वत्ति पलंबा फला, पागो पचनं, हेतु करणं, वा विकप्पे, एष एव पलंबपचनविकल्पः ।एस पलंबपागो । एस पलंबपागो परकडाए चेव अगणीए कायव्वो।परकडस्स असतीए सयं जालेति । स्वयं आत्मनैव, च उपप्रदर्शने, किं पुनस्तप्रदर्शयति इमं, ओमद्वारेप्येष एव प्रलंबार्थं । सावया सीहाई, तस्समुत्थे भए अग्गि पज्जालयंति ।। गया तेउकायस्स कप्पिया पडिसेवणा ॥ इदाणिं वाउक्कायस्स दप्पिया पडिसेवणा भण्णति[भा. २३५] निग्गच्छति वाहरति छिड्डे पडिसेव करण फूमे य ।
दारूग्घाडकवाडे संधी वत्थेय छीयादी॥ चू. धम्माभिभूतो निलयब्भंतराओ बाहिं निग्गच्छति, अनिलाभिधारणनिमित्तं वाहरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org