________________
पीठिका - भा. २२७]
919
ओसक्कनं न कजति, मा अग्गि दट्ठमागमिस्संति, अह थिराचोरा तो ओसक्किजति, तंजलमाणिं अग्गि दटु जागरंति ति नाभिद्दवंति, एसा भयणा ।। अपुबिधणपक्खेवं पि करेजा[भा. २२८] अद्धाणविवित्ता वा, परकड असती सयं तुजालेति ।
सूलादी व तावेउं, कतकज्जे छारमक्कमणं॥ घू. अद्धाणं पहो, विवित्ता मुसिया अद्धाणे विवित्ता परकडा परेण उज्जालिया, तस्स असती तत्स्वयमात्मनैव ज्वालयंति, एतदुक्तं भवति-शीतार्ता इंधनं प्रक्षिपंति । इंधणे त्ति दारं गर्य।
इदाणि निव्वावणे त्ति दारं भन्नति – परकएण वा सयमुजालिएण वा सूलाति तावेउं, आदिसद्दातो विसूतिता, कते कज्जे निष्ठितेत्यर्थः, पलीवण-भयाच्छारेणाक्कमति । निव्वावणे त्ति दारं गयं ।। इदानं संकमणे त्ति दारं[भा. २२९] सावय-भय आणेति वा, सोतुमणा वा वि बाहिं नीणिति।
बाहिं पलीवणभया, छारेतस्सासति निव्वावे ।। चू. सावयभए अन्नत्थाणातो आणयंति, तत्थाणातो वा सोउमणा बाहिं नीणयंति । अह बाहिं पलीवणभया न नीणयंति ताहे तत्थ ट्ठियं छारेण छादयंति । तस्सासति त्ति छारस्स असति अभावा निव्वावेत्ति एगटुं ।। असति त्ति दारं गतं । दीहादीदारेसु सागणियादिदारा उवउज्ज जं जुञ्जति तं जोएव्वं । इमं तु दीहादि दारसरुवं । तत्थ दीहे ति दारं[भा. २३०] दीह छेयण डक्को, केण जग्ग किरियट्टता दीहे।
आहार तवण हेउं, गिलाणकरणे इमा जतणा॥ चू. दीहाति य डकं कयाति डंभेयव्वं, तं निमित्तं अगणी घेप्पति । छेदो वा कायव्वो तस्स देसस्स तो अंधकारे पदीवो जोति वा धरिजति । डक्को दष्टः, केणं ति सप्पेणण्नतरेण वा वात-पित्त-सिंभ-सभावेन साध्येनासाध्येन वा तत्परिज्ञाननिमित्तं जोति घेप्पति । जग्ग त्ति दट्ठो अग्गाविज्जति, मा विसं न नजिहिति उल्ललियं न वा । एवं दीहदट्ठस्स करियणिमित्तं जोई घेण्पति । दीहि त्ति दारं गयं । इदाणि गिलाणे त्ति दारं-पच्छद्धसमुदायत्थो आहारो गिलाणस्स तावेयब्बो, तत्थ पुणतावणकारणे इमे दव्वा तावेयव्वा । [मा. २३१] खीरुण्होद विलेवी, उत्तरनिक्खित्ते पत्थकरणंतु।
कायव्वं गिलाणट्टा, अकरणे गुरुगाय आणादी। चू. खीरंवा कढेयव्वं, उण्होदगंवा विलेवी वा उवक्खडेयव्वा, इमाते जयणाते उत्तरेति उवचुलगोभन्नति, निक्खित्तंतत्तद्ववियं । सो पुणचउचुल्लोएवं तप्पतिजंचुल्लीएइंधणं पक्खिपति तस्स जलियस्स जाला अवचुल्लगं गच्छति, एवं अहाकडं तप्पइ । उवचुल्लगस्सासती पुवपक्खित्त-इंधणजलियचुल्लीए ताविज्जति । असतिमंगालगेसु विपुव्वकतेसु । पत्थकरणं तु एवं सव्वासतीए चुल्लीमंगालगा वा काउं अगणियमानीय इंधणं पक्खिवित्तु कायब्वमिति । तु सर्वप्रकारकरणविशेषणे।
चोदगआह-"ननुअधिकरणं?" आचार्याह-यद्यपि अधिकरणंतह विकायव्वं गिलाणस्स, अकरणे गुरुगा य आणादी ॥ अह साहुणो सूलं विसूइया वा होज्ज तो तावणे इमा जयणा [मा. २३२] गमनादि नंत-मुम्मुर-इंगाले इंधणे य निव्वावे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org