________________
उद्देशक : १२, मूलं-७५४, [ भा. ४०३२ ]
३१५
तस्स चउलहुं आणादिया य दोसा एवं कढिणाउक्काए तेऊवाऊपत्तेयवणस्सतिसु । दवे पुण आउक्काए बिंदूमित्तं । वाउक्काते कलमेत्तं कहं ? भन्नति - बत्थिपूरणे लब्भति । [भा. ४०३३] जे भिक्खू पुढविकार्य, कलायधन्नप्पमाणमेत्तमवि । आऊ तेऊ वाऊ, पत्तेयं वा विराहेजा ।।
चू- "कलायधन्न” त्ति चणगधन्नं । सेसं कंठं ।। जो एते काए विराधेति[ भा. ४०३४ ] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविहं । पावति जम्हा तेणं, एते उ पदे विवज्रेज्जा ।।
चू-पुढवादि विराहेंतस्स संजमविराधना । “आहारे "त्ति पंडुरोगादिसंभवे आयविराधना, सेसं कंठं । सीसो पुच्छति - "कलमेत्तहीणतरे विराधेति, किं चतुलहू न भवति आणादिया य दोसा ?" गुरू भणति
[भा. ४०३५] कलमेत्त नवरि नेम्मं, एक्कम्मि वि घातियम्मि चउलहुगा । कलमेत्तं पुण जायइ, वणवज्जाणं असंखेहिं ।।
चू-निभमेत्तं नेमं प्रदर्शनमित्यर्थः । वणस्सइकायमेत्तं वज्रित्ता सेसेगेंदियकायाणं असंखेज्जाणं जीवसरीराणं समुदयसमितिसमागमेणं कलमेत्तं लब्भति । इमं वणस्सतिकाए सरीरप्पमाणं[ भा. ४०३६ ] एगस्स अनेगाण व, कलाउ हीनाहिगं पि तु तरूणं । जा आमलगा लहुगा, दुगुणा दुगुणा ततो बुड्ढी ।।
चू- एगस्स पत्तेयवणस्सतिकायस्स असंखेज्जाण वा कलधन्नप्पमाणमेत्तं सरीरं भवति । कलमेत्ताओ हीणं अहियं वा विराहेंतस्स जाव अद्दामलगमेत्तं ताव चउलहुं, अओ परं दुगुणबुड्ढीए जाव अट्टवीसाहिते सते चरिमं । अनंते चउगुरुगादि नेयव्वं ॥ कारणे विराहेज[भा.४०३७] बितियं पढमे बितिए, पंचमे अद्धाणकज्जमादीसु । गेलन्नाती तइए, चउत्थकाए य सेहादी ॥
।
चू-बितियं अववादपदं । पढमेत्ति पुढविक्काए, बितिए वि आउक्काए, पंचमित्ति वणस्सतिकाए, एएसुतिसु काएसु, अद्धाणकज्जमादिया जे पढवन्निया कारणा ते इह दट्ठव्वा । तइए त्ति तेउक्काइए जे दीहगिलाणादी कारणा भणिया । चउत्थे त्ति वाउक्काइए जे सेहादिय कारणा भणिया ते इह दट्ठव्वा ॥
मू. (७५५) जे भिक्खू सचित्तरुक्खं दुरुहइ, दुरुहंतं वा सातिज्जति ।। चू- आरुहंतस्स चउलहुं । आणादिणो य दोसा । कंठा ।
[ भा. ४०३८ ] जे भिक्खू सच्चित्तं, रुक्खं आउट्टियाए दुरुहेज्जा । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥
चू-तेय सच्चित्तरुक्खा तिविहा इमे
[भा. ४०३९] संखेज्जजीविता खलु, असंखजीवा अनंतजीया य । तिविहा हवंति रुक्खा, सुत्तं पुण दोसु आणादी ॥
चू-संखेज्जजीवा तालादी, असंखेज्जजीवा अंबादी, अनंतजीवा थोहरादी । संखेज्जासंखेज्जेसु दो सुत्तनिवातो, अनंतेसु चउगुरुगा || आरुहंतस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org