________________
३१६
निशीथ-छेदसूत्रम् -२-१२/७५५ [भा.४०४०] खेवे खेवेलहुगा, मिच्छत्तं पवडणे अहिक्कए।
परितावणादि आया, सविसेसतरा परिग्गहिते॥ चू- “खेवे"त्ति, आरुहंतस्स उवरुवरि हत्थालंबणे सेवा जत्तिया खेवा तत्तिया चउलहु, अनंते चउगुरुं । तं दटुं कोइ मिच्छत्तं गच्छे । तव्विराधने संजमविराधना । आयाए पडेज वा। पडितस्सहत्यादिविराधना, एत्य गिलाणारोवणा, पडतोवाअधिकाएविराहेज्ज । देवमनुयपरिग्गहिते एते चेव सविसेसतरा दोसा, खेत्तादिबंधणादिया इत्यर्थः ।। कारणे दुरुहेज[भा.४०४१] बितियपदमणप्पज्झे, गेलन्नऽद्धाण ओम उदए य ।
उवही सरीर तेणग, सण'फए जड्डमादीसु॥ चू-खेत्तादियाअणप्पज्झदुरूहेज, गेलन्ने ओसधट्ठा, अद्धानोमेअसंथरंतापलंबट्ठा, उदगपूरे आयखट्ठा, उवधिसरीरतेणगेसु रायबोधिगादिभएसुवा दुरूहिता निलुक्कंति, सीहादिसणप्फए जड्डमि वा वधाय आववंते आयरखणहा दुरूहंति । तत्य पुव्वं अचित्ते, ततो परित्तमीसे, ततो अनंतमीसे, ततो परित्तसचित्ते, ततो अनंतसचित्ते, एवं कारणा जयणाए न दोसा ।।
मू. (७५६) जे भिक्खू गिहिमत्ते भुंजइ, भुंजंतं वा सातिजति ।। चू-गिहिमत्तो घटिकरगादि । तत्थ जो असनादी भुंजति तस्स चउलहुं । [भा.४०४२] जे भक्खू गिहिमत्ते, तसथावरजीवदेहणिप्फन्ने।
भुंजेज्जा असनादी, सो पावति आणमादीणि ।। घू-सो गिहिमत्तोदुविहो-थावरजीवदेहनिष्फन्नोवा, तसजीवदेहनिप्फन्नो वा । सेसं कंठं । तेय इमे[भा.४०४३] सव्वे विलोहपादा, दंते सिंगे य पक्कभोमे य।
एते तसनिष्फन्ना, दारुगतुंबाइया इतरे ॥ चू-सुवन्न-रयत-तंब-कंसादिया सव्वे लोहपादा, हत्थिदंतमया, महिसादिसिंगे वा कयं, कवालियादि वा पक्कं भोमं, एतंसव्वंतसनिप्फन्न । “इतरं"ति थावरनिष्फन्नं तं दारुयंतुंबघडियं भन्नई, मणिमयं वा ।। एतेहिं जो भुंजइ तस्स चउलहुं आणादिया इमे दोसा[मा.४०४४] पुट्विं पच्छाकम्भे, ओसक्कहिसक्कणे य छक्काया।
आणण-णयण-पवाहण, दरभुत्ते सहरिय वोच्छेदो॥ चू-जे भद्दया गिही ते पुव्वं चेव संजयट्ठा धोवेतुं ठवेज्जा, पंतो पच्छाकम्मं करेति, जाव संजयाणं न भोयणवेला ताव भुंजामोत्तिओसक्कणा, भुत्तेसुसंजएसुभुंजिहामो त्ति अहिसक्कणा। संजता एत्थ भुत्ते त्ति पुणो निम्मजणा, निमजमोवट्टणायमणेसु छक्कायविराधना । आनिजंतं निजंतंवा भज्जेज्ज । अवहंतं अन्नं पवहावेज्ज ।साधूण वादरभुत्तेमग्गति तत्थ अदेंतस्सअंतरायदोसा, देंतस्स सकज्जहाणी, साधूहिं वा आमिते हीरेन्ज । एत्थ जा तणफलएसुअवहडेसु विराधना वुत्ता साइह गिहिमत्ते भाणियव्वा । सकजहाणीए रुट्ठो भणेज्ज - मा पुणो संजयाम देह त्ति वोच्छेदो ।।
जम्हा एए दोसा गिहिमत्ते न भंजियव्वं । कारणे भुंजति[भा.४०४५] बितियपदं गेलने, असती य अभाविते व खेत्तम्मि ।
___असिवादी परलिंगे, परिक्खणट्ठा व जतणाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org