________________
३१०
निशीथ-छेदसूत्रम् -२-१२/७५१
दुप्पडिलेहियदूसे, एयं वितियं भवे पणगं ।। घू- पल्हवि गयात्थरणी जे वड्डत्थरगादिसू इणमा भेदा । मट्ठरोमा अब्भुत्तरोमा वा ते सव्वे एत्थ निवयंति । कोयवगोवरको, अतो जे अन्ने वा वि भेदा विउलरोमा कंबलादि ते सव्वे एत्थ निवतंति । पावारगो फुल्लवडपात्रिगादि । अत्थुरणं पाउरणं वा अकत्तियउन्नाए नवयं कजति । धोयपोत्ति दाढीयाली विरलिमादिभूरिभेदा सब्वे एत्थ निवतंति ।। [भा.४००३] अय-एलि-गावि-महिसी, मिगाणमजिनं च पंचमं होति।
तलिगाखल्लगवज्झे, कोसगकत्तीय बितिएणं ।। चू-अधवा - बितियाऽऽएसेण पच्छद्धगहियं चम्मपणगं । इदानि झुसिरदोसा भणंति । तत्थ पढमं पोत्थगे इमा दारगाहा[भा.४००४] पोत्थगजिणदितो, वग्गुरलेवेयजालचक्के य।
लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥ चू-“झुसिरो"त्ति पोत्थगो न घेत्तव्यो, जिणेहिं तत्य बहुजीवोवधातो दिट्ठो । इमो दिटुंतो “वग्गुर" अस्य व्याख्या[भा.४००५] चउरंगवग्गुरा परिवुढो पि फेट्टेज अवि मिओऽरन्ने ।
खीर खउर लेवे वा, पडिओ सउणो पलएज्जा ।। चू-चउरंगिणी सेना-हत्थी अस्सा रहा पाइक्का, स एव वागुरा, तया परिवृतो आहेडगारूढेहिं समंताद्वेष्टित इत्यर्थः। अवि तत्थ मिगोछट्टेज । नयपोत्थगपत्तंतरपविठ्ठा जीवाछुट्टेज्जा । "लेवे" त्ति सउणो पक्खी, सो मच्छिगादि, सो खीरे पडिओ, चिक्कणे वा अनंतरं खउरे, अन्नत्थ वा अवश्रावणादिचिक्कणलेवे पडितो पलायेन्नश्येदित्यर्थः । न च पुस्तकपत्रान्तरे ।।
"जाले" त्ति अस्य व्याख्या[भा.४००६] सिद्धत्थगजालेण व, गहितो मच्छो वि निष्फिडिज्जाहि।
तिल कीडगा वि चक्का, तिलावन यते ततो जीवा ॥ चू-सिद्धत्थगादिजेण जालेण घेप्पंतितं सिद्धत्थगजालं, अवि तत्थ मत्सो न घेप्पेज्ज । न य पोत्थगे जीवा न घिप्पिज्जा । "चक्के" ति-अवि तिलपीलगचक्के तिला कीडगा वा छुट्टेजा, न य पोत्थगे जीवा ।। "लोहिय"त्ति अस्य व्याख्या[भा.४००७] जति तेसिं जीवाणं, तत्थ गयाणं तु लोहितं होज्जा ।
पीलिजंते धणियं, गलिजतं अक्खरे फुसितुं ॥ चू-"तत्थगयाणं ति कंथुमादिजोणिगाणं जहा तिलेसु पीलिजंतेसुतेसुतेल्लं नीति तहा यदि तेसुंजीवाणं रुहिरं होजा, तो पोत्थगबंधणकाले तेसिं जीवाणं सुदुपीलिज्जताणं अक्खरे फुसिउं रुहिरंगलेन ॥ "लहुग"त्ति अस्य व्याख्या[भा.४००८] जत्तियमेत्ता वारा, मुंचति बंधति य जत्तिया वारा।
जति अक्खराणि लिहति व, तति लहुगा जंच आवजे ॥ चू-बंधणमुयणे संगठ्ठणादि आवजति तं च पच्छित्तं । सेसं कंठं । -- इदानं तणपणगादिसु दोसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org