________________
२८६
निशीथ - छेदसूत्रम् -२-११ / ७४५
सुक्खं दवं च, सुकं छल्लिमादि, एवं निंबकरेंजिततेल्लादी । एत्थ अनाहारिमे ठविजमाणे दोसा जे आहारमे पुव्ववणितात एव भवं । तम्हा अमाहारिमं पि नो ठवेज्जा । जाधे पयोयणं ताधे तद्दिवसं चैव मग्गिज्जति । विभेलय- हरितकीमादीण य छल्ली अह न लब्पति, दुल्लभलंभे वा, दिने दिने मग्गता वा गरहिता, ताधे जयणाए ठवेंति । जधा अगीय सङ्घमादी न याणंति तथा बितियपदे कडजोगी संविग्गो वेति । मयणेणालिंपति, घणचीरेण चम्मेण वा दद्दरे त्ति, जधा पाणादी न निलेंति, पासओ छारेण ओगुंडिज्जति, निव्वाघाए पदेसे ठविज्जति, उभयतो कालं पमज्जिज्जति । एवं निद्दोसो भवति ॥
[भा. ३७९९] अह कारणे अनाहारो, तु कप्पति तह ठवेज इतरो वि । वोच्छिन्नम्मि मडंबे, बितियं अद्धाणमादीसु ।।
- जधा कारणे अनाहारो दिट्ठे ठवेतुं तहा ठविज "इयरो "त्ति आहारो । सो वि कारणे कप्पति वेतुं । तं पुण इमेरिसे कारणे वोछिन्ने मडंबे ठिता, तत्थ दुल्लभं पिप्पलीमादीति सव्वं संबसाविज्जा, तं पि गच्छकारणा ओसधभेसज्जादीनिमित्तं तं पि जति मासकप्पं वासावासं वा ठिता तत्थ न मग्गति, अन्नखेत्ते मग्गति, जाहे अन्नहि न लब्धंति ताहे तत्थेव मग्गंति, जहा एयाणि कारणे दिट्ठणि तहा असनाइ वि कारणे ठवेज्जा, बिइयपदेण अद्धाणकप्पं ठवेज्जा । आदिसद्दाओ पडिवन्नउत्तिमट्ठस्स वा गिलाणस्स वा पानगाइ ॥
[भा. ३८०० ] वोच्छिण्णम्मि मडंबे, सहसरुयुप्पाय - उवसमनिमित्तं । दित्था ते तं चिय, गेण्हती तिविहभेसज्जं ।।
चू-"सहसरुय" सूलविसूयाति, तस्स उवसमणनिमित्तं, दिट्ठत्या गीयत्था, ते चं चिय दव्वं हंति जेजीवसो भवइ, तिविह भेसज्ज वायपित्तसिंभोय ॥
मू. (७४६) जे भिक्खू गिरि- पडणाणि वा मरु- पडणाणि वा भिगु-पडणाणि वा तरुपडणाणि वा गिरि- पक्खंदणाणि वा मरु- पक्खंदणाणि वा (भिगुपक्खंदणाणि वा) तरु- पक्खंदणाणि वा जल-पवेसाणि वा जलणपवेसाणि वा जल-पक्खंदणाणि वा जलण-पक्खंदणाणि वा विसभक्खणाणि वा सत्थो - पाडणाणि वा वलय-मरणाणि वा ७वसट्टाणि वा तब्भावाणि वा, अंतो सल्लाणि वा वेहाणसाणि वा गिद्ध-पट्टणि या जाव अन्नयराणि वा तहप्पगाराणि वा बालमणाणि पसंसति, पसंसंतं वा सातिजति ॥
तं सेवमाणे आवज्जइ चाउम्मासियं परिहारठ्ठणं अनुग्धाइयं ।
[ भा. ३८०१ ] गिरिपडणादी मरणा, जेत्तियमेत्ता उ आहिया सुत्ते । तेसिं अन्नतरागं, पसंसते आणमादीणि ।।
धू- तेसिं सुत्ताभिहियाणं दुवालसण्हं बालमरनाणं अन्नतरागं पसंसइ, आणादिया दोसा, चउगुरूंच पच्छितं ॥ गिरि- - मरु-तरु-भिगूणं चउण्ह वि इमं वक्खाणं
[भा. ३८०२] जत्थ पवातो दीसति, सो तु गिरी मरु अदिस्समाणो तु ।
डिमादी उभिगू, तरु य अस्सोत्थवडमादी ॥
- गिरिमरूणं विसेसो - जत्थ पव्वए आरूढेहिं अहो पवायठाणं दीसइ सो गिरी भण्णइ, अदिस्समाणे मरू । भिगू नदितडी आदिसद्दातो विजुक्खायं, अगडो वा भन्नइ । पिप्पलवडमादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org