________________
२८५
उद्देशक : ११, मूलं-७४५, [भा. ३७९३]
चू-संकसमाणस्ससंग्रसतःकवलप्रक्षेपं कुर्वतः अधवा संकसमाणस्सआस्वादयतः आस्वाद प्रयच्छति एस आहारो। जं पुण अकामंअभ्यवहारामीत्येवं न कामयति, अनिष्टं शोभनमपि न रोचते, एरिसं अनाहारो भवति ॥ तं पुण इमं अनाहारिमं[भा.३७९४] अनहार मोय छल्ली, मूलं पत्त फल जंचऽनाहारो।
सेसंतयभूति तोये, बिंदुमेत्ते वि चउगुरुगा ।। चू-काइयंमोयं, निंबादीणंछल्ली, निंबोलियमादी फला, तस्सेव मूला, जंचऽन्नं घोसाडगादी, देवदालितिरिगिच्छमादीयाणं पत्तपुष्फफलबीया,एवमादी सव्वंअनाहारिमं । “सेसं" ति आहारो। तस्स जति तिल-तुस-तयामेत्तं परिवासियं आहारेति, सत्तुगादिसुक्कचुण्णाणि एगमंगुलीएजत्तिया भूती लग्गति। "तोयमि" ति पाणगं, तस्स य बिंदुमित्ते वि चउगुरुगा।। अन्ने य इमेदोसा[भा.३७९५] मिच्छत्ता संचतिए, विराहणा सुक्खे पाणजातीय।
सम्मुच्छणा य तक्कण, दव्वे यदोसा इमे होति॥ चू-असणादिपरिवासिज्जमाणंदर्युसेधो वा अन्नोवामिच्छत्तं गच्छेज्जा, नजधावादी तधाकारि त्ति । उड्डाहं वा करेजा - "निस्सन्निधिसंचया समण त्ति, इमे पुण सव्वं करेंति" परिवासिए य आयसंजमविराहणा । सत्तुगादिए सुक्के धरिए ऊरणिगादी सम्मुच्छंति, उंदरो वा तत्थ तक्केंतो पासतो परिपालेंतो बिडालादिणा खजति, एवमादी संजमे । आयविराहणा सप्पो कोइला विसो लालं मुंचति । तयाविसो विउसिंधमाणो निस्सासेण सिकरेजा, उंदरो वा लालं मुत्तं वा मुंचेजा, एवमादी दोसे सम्मुद्दिढे आयविराधना भवति॥
“मिच्छत्ता संघइय" ति अस्य व्याख्या[भा.३७९६] सेह-गिहिणा व दिट्टे, मिच्छतं कहमसंचया समणा।
संचयमिणं करेंती, अन्नत्थ वि नून एमेव ।। चू-गतार्था । “सव्वाओ रातीभोयणाओ वेरमणं" ति जंधा एयं पडिमं पडिवजेत्ता पादं च चंदित्ता जदाएयं अन्नधा करेंति तदाअन्नत्य विपाणवधादिसु “नून" वितक्के, एवमेवेत्यवधारणे, सव्वं समायरंति ॥ "दव्वे य दोसा इमे होंति" अस्य पदस्य व्याख्या[भा.३७९७] निद्धे दवे पणीए, अपमज्जणपाणतक्कणा झरणा ।
आहारे दिट्ठ दोसा, कपति तम्हा अनाहारो॥ चू- धयातिए निद्धे, “दवे"त्ति पानगे । अहवा - निद्धमेव दव्वं, जधा खीरं घतं तेल्लं दधि तकं मधु ति। "पणीते" ति असनादि नेघावगाढं। एरिसं रातो ठवितं जं भायणे तंपमजितुंन तरति, अह पडिलेहेति तो रयहरणं विनासेज्जति, अपडिलेहणाए य दसहिं दिवसेहिं भायणं उवहयं भवति, तत्थ वा पाणजाती सम्मुच्छंति पडेंति वा, तक्कणा सच्चेव, झरते य हेट्ठ पाणजादी पडंति, मधुबिंदोवस्खाणेण वा तक्त-परंपरदोसा भवंति । एत्थ चोदगाह - "आहारे दिट्ठदोसा तम्हा अनाहारो कप्पतु ठचेतुं ।आचार्याह[भा.३७९८] अनहारो विन कप्पति, लहुगा दोसा यजे भणितपुट्विं ।
तद्दिवसं जयणाए, बितियं कडजोगिसंविग्गो।। चू-जति अनाहारिमं ठवेति तो चउलहु पच्छित्तं, आणादिया विराधना य । अनाहारिमंच
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org