________________
उद्देशक : ११, मूलं-७४६, [भा. ३८०२]
२८७ तरू। एतेहिंतोजो अप्पानं मुंचइमरणं ववसिउंतंपवडणं भन्नइ । एतेचउरो विपडणसामनाओ एको मरणभेदो।। एतेसु चेव चउसु पक्खंदणं । पवडण-पक्खंदनाण इमो भेदो[भा.३८०३] पडणं तु उप्पतित्ता, पक्खंदण धाविऊण जं पडति।
तंपुम गिरिम्मि जुज्जइ, णदितडभिगूहि वा पडणं ।। चू-थाणत्यो उद्धं उप्पइत्ता जो पडइ वस्त्रडेवने डिंभकवत्, एवं पवडणं । जंपुण अदूरओ आधावित्ता पडइतं पक्खंदणं । अहवा-ठिय-निसन्न-निवन्नस्स अनुप्पइत्ता पवडमाणस्स पवडणं, उप्पाइत्ताजोपडइ पक्खंदणं।तं पुणपडणंपखंदणंवा गिरिम्मिजुजइघडतीत्यर्थः । नदितडिभिगूहिं वा पडणं पक्खंदणंच जुञ्जइ ।। तरुसु कहं पक्खंदणं जुज्जइ अओ भण्णति[भा.३८०४] ओलंबिऊण समपाइतंच तरुओ उपचडणं होति ।
पक्खंदणुप्पतित्ता, अंदोलेऊण वा पडणं ।। चू-हत्येहिं सालाए लग्गिउं अहो लंबिउं पडतस्स पवडणं, रुक्खग्गओ वा समपादठियस्स अनुप्पइत्ता पवडमाणस्स पवडणं । रुक्खट्ठियस्स जं उप्पइत्त पडणं तं पक्खंदणं, हत्थेहिं वा लंबिउं जं अंदोलइत्ता पडइ तं वा पक्खंदणं । चउरो विपक्खंदणा पक्खंदण सामनओ बिइओ मरणभेदो जल-जलणपवेसो पवेससामण्णो तइओ मरणभेदो जल-जलणपक्वंदणे चउत्थो मरणभेदो । सेसा विसभक्खणाइया वा अट्ठ पत्तेयभेदा । विसलक्खणं सिद्धं, सत्येण अप्पानं विवाएइ। "वलय-वसट्टाणं" इमं वक्खाणं[भा.३८०५] वलयं वलयायमाणो, जो मरणं मरति हीनसत्ततया।
सोतिंदियादिवसतो, जो मरइ वसट्टमरणं तु॥ धू-संजमजोगेसु वलंतो हीनसत्तयाए जो अकामगो मरइ एयं वलयमरणं, गलं वा अप्पणो वलेइ । इंदियविसएसु रागदोसवसट्टो मरंतो वसट्टमरणं मरइ ॥ “तब्भव-अंतोसल्लाणं" इमं चक्खाणं[भा.३८०६] तम्मिं चेव भवम्मी, मयाण जेसिं पुणो वि उप्पत्ती।
तं तब्भवियं मरणं, अविगडभावं ससल्लं तु॥ चू-जम्मि भवेवट्टइ तस्सेव भवस्स हेउसुवट्टमाणो आउयंबंधित्तापुणो तत्थोवजिउकामस्स जं मरणं तं तब्भवमरणं, एवं मनुयतिरियाण चेव संभवइ । अंतोसल्लमरणं दुविहं-दव्वे भावे या दव्वे नारायादिणा सल्लियस्स मरणं, भावे मूलुत्तरइयारे पडिसेवित्ता गुरुणो अनालोइत्ता पलिउंचमाणस्स वाभावसल्लेण सल्लियस्स एरिसस्स अविगडभावस्स अंतो सल्लमरणं । वेहानसं रज्जुए अप्पानं उल्लंबेइ । गिद्धिहिं पुटुंगिद्धपुढे गृद्धैक्षितव्यमित्यर्थः, तंगोमाइकलेवरे अत्ताणं पक्खिवित्ता गिद्धेहिं अप्पानं भक्खावेइ ।अहवा- पट्टेदरादिसु अलत्तपुडगे दाउं अप्पानं गिद्धेहिं भक्खावेइ ।। एते दुवालस बालमरणा पसंसमाणस्स इमे दोसा{भा.३८०७] मिच्छत्तथिरीकरणं, सेहपरीसहपराइतेक्कतरं।
निक्किवया सत्तेसुय, हवंतिजे जत्य य पड़ती। चू-अहो इमे साधू एगंतसुट्ठियप्पा इमे गिरिपवडणादी मरणे पसंसंति, धुवं एते करणिज्जा, नत्थेत्थ दोसो, एवं मिच्छत्ताइठियाणं मिच्छत्तेथिरीकओ भावो भवति । पसंसियबालमरणे सेहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org