________________
उद्देशक : ११, मूलं-७३९, [भा. ३७६६]
२८१ दो थेराखुड्डगो यएगो एत्थ उवट्ठवणा, अह दोखुड्डाथेरो यएगो पत्तो, एगे थेरे अपावमाणम्मि।। इत्थ इमंगाहासुत्तं[भा.३७६७] दो पत्त पिया पुत्ता, एगस्स उ पुत्तो पत्त न उ थेरो।
गहितो स पंच वियरति, राइणिओ होउ एस वि ता॥ चू-पुब्बद्धं कंठं । आयरिएहि वसभेहिं वा पन्नवणं गाहितो वितरति, सयंवा वितरति, ताहे खुड्डगो उवट्ठविति, अनिच्छे रायदिंद्रुतं पन्नवणा तहेव, इमो विसेसो । सो अपत्तथेरो भण्णतिएस ते पुत्तो परममेधावी एत्तो उवठ्ठविजउ, जइ तुमं न विसज्जेसि तो एते दो वि पित्ता पुत्ता रातिनिता भविस्संति, तं एवं विसजेहि, एस वि ता होउं एतेसिं राइमिउ त्ति । अतो परं अनिच्छे तहेव विभासा । इदानि पच्छद्धं - रन्नो अमचो य समगं पव्वाविता जहा पिता पुत्ता तहा असेसं भाणियव्वं आदिग्गहणेणंसेट्ठिसत्यवाहाणंरना सहभाणियव्यं । संजतिमझे विदोण्हंमाताधितीणं, दोण्ह य माताधिती जुवलयाणं, महादेवी अमच्चीण य, एवं चेव सव्वं भाणियव्वं ।। [भा.३७६८] राया रायाणो वा, दोन्नि वि समपत्त दोसु ठाणेसु ।
ईसर सेट्ठि अमच्चे, निगम घडा कुल दुवे चेव ।। चू-रायारायाणोत्तिएगो राया, बितिओरायराया समपव्वाइया । एत्थवि जहा पितापोत्ताणं तहा दट्ठव्वं, एतेसिं जोअहियरो रायादि इतरम्मिअमच्चादिए ओमे पत्तेउवाविजमाणे अपत्तियं करेजा, पडि भज्जेजवा, दारुणसभावो वा उदुरुसेजा, ताहेसोअप्पत्तो वि इतरेहिं समंउवट्टविज्जति।। [भा.३७६९] एएहि कारणेहिं, अज्झयनुद्देसमाइए काउं ।
अनधीए वि कहेत्ता, उवट्ठवेऊण संभुंजे ।। चू-अहवा- राइत्ति जत्थ एगो राया सो अमच्चादियाण सव्वेसि राइणितो कजति । रायाणो त्ति दुष्पभिति रायाणो समं पब्वइया समं च पता ते उवट्ठविजंता समरातिणिया कायव्व त्ति दोसु पासेसु ठाविज॑ति ।। एसेवऽत्यो भण्णति[भा.३७७०] समगंतु अनेगेसू, पत्तेसूअनभिओगमावलिया ।
एगतो दुहतो व ठिता, समराइणिया जहासण्णा ।। चू-पुत्तादिसंबंधिणो असंबंधेसु बहुसु समगं उवठ्ठविजमाणेसु गुरुणा अनेण वा अभियोगो नकायव्वो "इओइओ दाह"त्ति। एवंएगतो दुहतो वा ठितेसुजोजहागुरुस्स आसन्नो सोतहा जेटे उभयपासट्टियसमा समाराइणिया । एवं दो ईसरा, दो सेट्टी, दो अमचा, "निगम"त्ति दो वणिया, “घड" त्ति गोट्टी दो गुट्ठीओ गोट्ठीया वा पब्बतिया, दो महाकुलेहितो पब्वइया, सब्वे समा समरातिणिया कायव्वा, एतेसिं चेव पुव्वपत्तो, पुव्वं चेव उवट्ठवेयव्वा ।। [मा.३७७१] ईसिं अधोणता वा, वामे पासम्मि होति आवलिया।
अहिसरणम्मि उ वड्डी, ओसरणे सो व अन्नो वा ।। चू-ते उवट्टविजमाणा गुरुणोवामपास ठितो एगो अणेगा वाईसिं अधोओणता- गजदंतवत् अवनता इत्यर्थः । “अहिसरणे"त्ति तेजदि गुरुं तेन अग्गतो वा सरंति तो गच्छवुड्डी-अन्योऽपि प्रव्रजतीत्यर्थः । अह पच्छतो बाहिरेण वाओसरंति तो सो वा अन्नो वा उन्निक्खमति, ओदायि वा एवं निमित्तं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org